Singular | Dual | Plural | |
Nominative |
प्रत्नः
pratnaḥ |
प्रत्नौ
pratnau |
प्रत्नाः
pratnāḥ |
Vocative |
प्रत्न
pratna |
प्रत्नौ
pratnau |
प्रत्नाः
pratnāḥ |
Accusative |
प्रत्नम्
pratnam |
प्रत्नौ
pratnau |
प्रत्नान्
pratnān |
Instrumental |
प्रत्नेन
pratnena |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नैः
pratnaiḥ |
Dative |
प्रत्नाय
pratnāya |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नेभ्यः
pratnebhyaḥ |
Ablative |
प्रत्नात्
pratnāt |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नेभ्यः
pratnebhyaḥ |
Genitive |
प्रत्नस्य
pratnasya |
प्रत्नयोः
pratnayoḥ |
प्रत्नानाम्
pratnānām |
Locative |
प्रत्ने
pratne |
प्रत्नयोः
pratnayoḥ |
प्रत्नेषु
pratneṣu |