Singular | Dual | Plural | |
Nominative |
प्रत्ना
pratnā |
प्रत्ने
pratne |
प्रत्नाः
pratnāḥ |
Vocative |
प्रत्ने
pratne |
प्रत्ने
pratne |
प्रत्नाः
pratnāḥ |
Accusative |
प्रत्नाम्
pratnām |
प्रत्ने
pratne |
प्रत्नाः
pratnāḥ |
Instrumental |
प्रत्नया
pratnayā |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नाभिः
pratnābhiḥ |
Dative |
प्रत्नायै
pratnāyai |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नाभ्यः
pratnābhyaḥ |
Ablative |
प्रत्नायाः
pratnāyāḥ |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नाभ्यः
pratnābhyaḥ |
Genitive |
प्रत्नायाः
pratnāyāḥ |
प्रत्नयोः
pratnayoḥ |
प्रत्नानाम्
pratnānām |
Locative |
प्रत्नायाम्
pratnāyām |
प्रत्नयोः
pratnayoḥ |
प्रत्नासु
pratnāsu |