Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्ष pratyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षः pratyakṣaḥ
प्रत्यक्षौ pratyakṣau
प्रत्यक्षाः pratyakṣāḥ
Vocative प्रत्यक्ष pratyakṣa
प्रत्यक्षौ pratyakṣau
प्रत्यक्षाः pratyakṣāḥ
Accusative प्रत्यक्षम् pratyakṣam
प्रत्यक्षौ pratyakṣau
प्रत्यक्षान् pratyakṣān
Instrumental प्रत्यक्षेण pratyakṣeṇa
प्रत्यक्षाभ्याम् pratyakṣābhyām
प्रत्यक्षैः pratyakṣaiḥ
Dative प्रत्यक्षाय pratyakṣāya
प्रत्यक्षाभ्याम् pratyakṣābhyām
प्रत्यक्षेभ्यः pratyakṣebhyaḥ
Ablative प्रत्यक्षात् pratyakṣāt
प्रत्यक्षाभ्याम् pratyakṣābhyām
प्रत्यक्षेभ्यः pratyakṣebhyaḥ
Genitive प्रत्यक्षस्य pratyakṣasya
प्रत्यक्षयोः pratyakṣayoḥ
प्रत्यक्षाणाम् pratyakṣāṇām
Locative प्रत्यक्षे pratyakṣe
प्रत्यक्षयोः pratyakṣayoḥ
प्रत्यक्षेषु pratyakṣeṣu