Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षकरण pratyakṣakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षकरणम् pratyakṣakaraṇam
प्रत्यक्षकरणे pratyakṣakaraṇe
प्रत्यक्षकरणानि pratyakṣakaraṇāni
Vocative प्रत्यक्षकरण pratyakṣakaraṇa
प्रत्यक्षकरणे pratyakṣakaraṇe
प्रत्यक्षकरणानि pratyakṣakaraṇāni
Accusative प्रत्यक्षकरणम् pratyakṣakaraṇam
प्रत्यक्षकरणे pratyakṣakaraṇe
प्रत्यक्षकरणानि pratyakṣakaraṇāni
Instrumental प्रत्यक्षकरणेन pratyakṣakaraṇena
प्रत्यक्षकरणाभ्याम् pratyakṣakaraṇābhyām
प्रत्यक्षकरणैः pratyakṣakaraṇaiḥ
Dative प्रत्यक्षकरणाय pratyakṣakaraṇāya
प्रत्यक्षकरणाभ्याम् pratyakṣakaraṇābhyām
प्रत्यक्षकरणेभ्यः pratyakṣakaraṇebhyaḥ
Ablative प्रत्यक्षकरणात् pratyakṣakaraṇāt
प्रत्यक्षकरणाभ्याम् pratyakṣakaraṇābhyām
प्रत्यक्षकरणेभ्यः pratyakṣakaraṇebhyaḥ
Genitive प्रत्यक्षकरणस्य pratyakṣakaraṇasya
प्रत्यक्षकरणयोः pratyakṣakaraṇayoḥ
प्रत्यक्षकरणानाम् pratyakṣakaraṇānām
Locative प्रत्यक्षकरणे pratyakṣakaraṇe
प्रत्यक्षकरणयोः pratyakṣakaraṇayoḥ
प्रत्यक्षकरणेषु pratyakṣakaraṇeṣu