| Singular | Dual | Plural |
Nominative |
प्रत्यक्षकरणम्
pratyakṣakaraṇam
|
प्रत्यक्षकरणे
pratyakṣakaraṇe
|
प्रत्यक्षकरणानि
pratyakṣakaraṇāni
|
Vocative |
प्रत्यक्षकरण
pratyakṣakaraṇa
|
प्रत्यक्षकरणे
pratyakṣakaraṇe
|
प्रत्यक्षकरणानि
pratyakṣakaraṇāni
|
Accusative |
प्रत्यक्षकरणम्
pratyakṣakaraṇam
|
प्रत्यक्षकरणे
pratyakṣakaraṇe
|
प्रत्यक्षकरणानि
pratyakṣakaraṇāni
|
Instrumental |
प्रत्यक्षकरणेन
pratyakṣakaraṇena
|
प्रत्यक्षकरणाभ्याम्
pratyakṣakaraṇābhyām
|
प्रत्यक्षकरणैः
pratyakṣakaraṇaiḥ
|
Dative |
प्रत्यक्षकरणाय
pratyakṣakaraṇāya
|
प्रत्यक्षकरणाभ्याम्
pratyakṣakaraṇābhyām
|
प्रत्यक्षकरणेभ्यः
pratyakṣakaraṇebhyaḥ
|
Ablative |
प्रत्यक्षकरणात्
pratyakṣakaraṇāt
|
प्रत्यक्षकरणाभ्याम्
pratyakṣakaraṇābhyām
|
प्रत्यक्षकरणेभ्यः
pratyakṣakaraṇebhyaḥ
|
Genitive |
प्रत्यक्षकरणस्य
pratyakṣakaraṇasya
|
प्रत्यक्षकरणयोः
pratyakṣakaraṇayoḥ
|
प्रत्यक्षकरणानाम्
pratyakṣakaraṇānām
|
Locative |
प्रत्यक्षकरणे
pratyakṣakaraṇe
|
प्रत्यक्षकरणयोः
pratyakṣakaraṇayoḥ
|
प्रत्यक्षकरणेषु
pratyakṣakaraṇeṣu
|