| Singular | Dual | Plural |
Nominative |
प्रत्यक्षकृतः
pratyakṣakṛtaḥ
|
प्रत्यक्षकृतौ
pratyakṣakṛtau
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Vocative |
प्रत्यक्षकृत
pratyakṣakṛta
|
प्रत्यक्षकृतौ
pratyakṣakṛtau
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Accusative |
प्रत्यक्षकृतम्
pratyakṣakṛtam
|
प्रत्यक्षकृतौ
pratyakṣakṛtau
|
प्रत्यक्षकृतान्
pratyakṣakṛtān
|
Instrumental |
प्रत्यक्षकृतेन
pratyakṣakṛtena
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृतैः
pratyakṣakṛtaiḥ
|
Dative |
प्रत्यक्षकृताय
pratyakṣakṛtāya
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृतेभ्यः
pratyakṣakṛtebhyaḥ
|
Ablative |
प्रत्यक्षकृतात्
pratyakṣakṛtāt
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृतेभ्यः
pratyakṣakṛtebhyaḥ
|
Genitive |
प्रत्यक्षकृतस्य
pratyakṣakṛtasya
|
प्रत्यक्षकृतयोः
pratyakṣakṛtayoḥ
|
प्रत्यक्षकृतानाम्
pratyakṣakṛtānām
|
Locative |
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृतयोः
pratyakṣakṛtayoḥ
|
प्रत्यक्षकृतेषु
pratyakṣakṛteṣu
|