Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षकृत pratyakṣakṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षकृतः pratyakṣakṛtaḥ
प्रत्यक्षकृतौ pratyakṣakṛtau
प्रत्यक्षकृताः pratyakṣakṛtāḥ
Vocative प्रत्यक्षकृत pratyakṣakṛta
प्रत्यक्षकृतौ pratyakṣakṛtau
प्रत्यक्षकृताः pratyakṣakṛtāḥ
Accusative प्रत्यक्षकृतम् pratyakṣakṛtam
प्रत्यक्षकृतौ pratyakṣakṛtau
प्रत्यक्षकृतान् pratyakṣakṛtān
Instrumental प्रत्यक्षकृतेन pratyakṣakṛtena
प्रत्यक्षकृताभ्याम् pratyakṣakṛtābhyām
प्रत्यक्षकृतैः pratyakṣakṛtaiḥ
Dative प्रत्यक्षकृताय pratyakṣakṛtāya
प्रत्यक्षकृताभ्याम् pratyakṣakṛtābhyām
प्रत्यक्षकृतेभ्यः pratyakṣakṛtebhyaḥ
Ablative प्रत्यक्षकृतात् pratyakṣakṛtāt
प्रत्यक्षकृताभ्याम् pratyakṣakṛtābhyām
प्रत्यक्षकृतेभ्यः pratyakṣakṛtebhyaḥ
Genitive प्रत्यक्षकृतस्य pratyakṣakṛtasya
प्रत्यक्षकृतयोः pratyakṣakṛtayoḥ
प्रत्यक्षकृतानाम् pratyakṣakṛtānām
Locative प्रत्यक्षकृते pratyakṣakṛte
प्रत्यक्षकृतयोः pratyakṣakṛtayoḥ
प्रत्यक्षकृतेषु pratyakṣakṛteṣu