Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षखण्ड pratyakṣakhaṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षखण्डः pratyakṣakhaṇḍaḥ
प्रत्यक्षखण्डौ pratyakṣakhaṇḍau
प्रत्यक्षखण्डाः pratyakṣakhaṇḍāḥ
Vocative प्रत्यक्षखण्ड pratyakṣakhaṇḍa
प्रत्यक्षखण्डौ pratyakṣakhaṇḍau
प्रत्यक्षखण्डाः pratyakṣakhaṇḍāḥ
Accusative प्रत्यक्षखण्डम् pratyakṣakhaṇḍam
प्रत्यक्षखण्डौ pratyakṣakhaṇḍau
प्रत्यक्षखण्डान् pratyakṣakhaṇḍān
Instrumental प्रत्यक्षखण्डेन pratyakṣakhaṇḍena
प्रत्यक्षखण्डाभ्याम् pratyakṣakhaṇḍābhyām
प्रत्यक्षखण्डैः pratyakṣakhaṇḍaiḥ
Dative प्रत्यक्षखण्डाय pratyakṣakhaṇḍāya
प्रत्यक्षखण्डाभ्याम् pratyakṣakhaṇḍābhyām
प्रत्यक्षखण्डेभ्यः pratyakṣakhaṇḍebhyaḥ
Ablative प्रत्यक्षखण्डात् pratyakṣakhaṇḍāt
प्रत्यक्षखण्डाभ्याम् pratyakṣakhaṇḍābhyām
प्रत्यक्षखण्डेभ्यः pratyakṣakhaṇḍebhyaḥ
Genitive प्रत्यक्षखण्डस्य pratyakṣakhaṇḍasya
प्रत्यक्षखण्डयोः pratyakṣakhaṇḍayoḥ
प्रत्यक्षखण्डानाम् pratyakṣakhaṇḍānām
Locative प्रत्यक्षखण्डे pratyakṣakhaṇḍe
प्रत्यक्षखण्डयोः pratyakṣakhaṇḍayoḥ
प्रत्यक्षखण्डेषु pratyakṣakhaṇḍeṣu