Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षखण्डचिन्तामणि pratyakṣakhaṇḍacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षखण्डचिन्तामणिः pratyakṣakhaṇḍacintāmaṇiḥ
प्रत्यक्षखण्डचिन्तामणी pratyakṣakhaṇḍacintāmaṇī
प्रत्यक्षखण्डचिन्तामणयः pratyakṣakhaṇḍacintāmaṇayaḥ
Vocative प्रत्यक्षखण्डचिन्तामणे pratyakṣakhaṇḍacintāmaṇe
प्रत्यक्षखण्डचिन्तामणी pratyakṣakhaṇḍacintāmaṇī
प्रत्यक्षखण्डचिन्तामणयः pratyakṣakhaṇḍacintāmaṇayaḥ
Accusative प्रत्यक्षखण्डचिन्तामणिम् pratyakṣakhaṇḍacintāmaṇim
प्रत्यक्षखण्डचिन्तामणी pratyakṣakhaṇḍacintāmaṇī
प्रत्यक्षखण्डचिन्तामणीन् pratyakṣakhaṇḍacintāmaṇīn
Instrumental प्रत्यक्षखण्डचिन्तामणिना pratyakṣakhaṇḍacintāmaṇinā
प्रत्यक्षखण्डचिन्तामणिभ्याम् pratyakṣakhaṇḍacintāmaṇibhyām
प्रत्यक्षखण्डचिन्तामणिभिः pratyakṣakhaṇḍacintāmaṇibhiḥ
Dative प्रत्यक्षखण्डचिन्तामणये pratyakṣakhaṇḍacintāmaṇaye
प्रत्यक्षखण्डचिन्तामणिभ्याम् pratyakṣakhaṇḍacintāmaṇibhyām
प्रत्यक्षखण्डचिन्तामणिभ्यः pratyakṣakhaṇḍacintāmaṇibhyaḥ
Ablative प्रत्यक्षखण्डचिन्तामणेः pratyakṣakhaṇḍacintāmaṇeḥ
प्रत्यक्षखण्डचिन्तामणिभ्याम् pratyakṣakhaṇḍacintāmaṇibhyām
प्रत्यक्षखण्डचिन्तामणिभ्यः pratyakṣakhaṇḍacintāmaṇibhyaḥ
Genitive प्रत्यक्षखण्डचिन्तामणेः pratyakṣakhaṇḍacintāmaṇeḥ
प्रत्यक्षखण्डचिन्तामण्योः pratyakṣakhaṇḍacintāmaṇyoḥ
प्रत्यक्षखण्डचिन्तामणीनाम् pratyakṣakhaṇḍacintāmaṇīnām
Locative प्रत्यक्षखण्डचिन्तामणौ pratyakṣakhaṇḍacintāmaṇau
प्रत्यक्षखण्डचिन्तामण्योः pratyakṣakhaṇḍacintāmaṇyoḥ
प्रत्यक्षखण्डचिन्तामणिषु pratyakṣakhaṇḍacintāmaṇiṣu