| Singular | Dual | Plural |
Nominative |
प्रत्यक्षखण्डचिन्तामणिः
pratyakṣakhaṇḍacintāmaṇiḥ
|
प्रत्यक्षखण्डचिन्तामणी
pratyakṣakhaṇḍacintāmaṇī
|
प्रत्यक्षखण्डचिन्तामणयः
pratyakṣakhaṇḍacintāmaṇayaḥ
|
Vocative |
प्रत्यक्षखण्डचिन्तामणे
pratyakṣakhaṇḍacintāmaṇe
|
प्रत्यक्षखण्डचिन्तामणी
pratyakṣakhaṇḍacintāmaṇī
|
प्रत्यक्षखण्डचिन्तामणयः
pratyakṣakhaṇḍacintāmaṇayaḥ
|
Accusative |
प्रत्यक्षखण्डचिन्तामणिम्
pratyakṣakhaṇḍacintāmaṇim
|
प्रत्यक्षखण्डचिन्तामणी
pratyakṣakhaṇḍacintāmaṇī
|
प्रत्यक्षखण्डचिन्तामणीन्
pratyakṣakhaṇḍacintāmaṇīn
|
Instrumental |
प्रत्यक्षखण्डचिन्तामणिना
pratyakṣakhaṇḍacintāmaṇinā
|
प्रत्यक्षखण्डचिन्तामणिभ्याम्
pratyakṣakhaṇḍacintāmaṇibhyām
|
प्रत्यक्षखण्डचिन्तामणिभिः
pratyakṣakhaṇḍacintāmaṇibhiḥ
|
Dative |
प्रत्यक्षखण्डचिन्तामणये
pratyakṣakhaṇḍacintāmaṇaye
|
प्रत्यक्षखण्डचिन्तामणिभ्याम्
pratyakṣakhaṇḍacintāmaṇibhyām
|
प्रत्यक्षखण्डचिन्तामणिभ्यः
pratyakṣakhaṇḍacintāmaṇibhyaḥ
|
Ablative |
प्रत्यक्षखण्डचिन्तामणेः
pratyakṣakhaṇḍacintāmaṇeḥ
|
प्रत्यक्षखण्डचिन्तामणिभ्याम्
pratyakṣakhaṇḍacintāmaṇibhyām
|
प्रत्यक्षखण्डचिन्तामणिभ्यः
pratyakṣakhaṇḍacintāmaṇibhyaḥ
|
Genitive |
प्रत्यक्षखण्डचिन्तामणेः
pratyakṣakhaṇḍacintāmaṇeḥ
|
प्रत्यक्षखण्डचिन्तामण्योः
pratyakṣakhaṇḍacintāmaṇyoḥ
|
प्रत्यक्षखण्डचिन्तामणीनाम्
pratyakṣakhaṇḍacintāmaṇīnām
|
Locative |
प्रत्यक्षखण्डचिन्तामणौ
pratyakṣakhaṇḍacintāmaṇau
|
प्रत्यक्षखण्डचिन्तामण्योः
pratyakṣakhaṇḍacintāmaṇyoḥ
|
प्रत्यक्षखण्डचिन्तामणिषु
pratyakṣakhaṇḍacintāmaṇiṣu
|