| Singular | Dual | Plural |
Nominative |
प्रत्यक्षता
pratyakṣatā
|
प्रत्यक्षते
pratyakṣate
|
प्रत्यक्षताः
pratyakṣatāḥ
|
Vocative |
प्रत्यक्षते
pratyakṣate
|
प्रत्यक्षते
pratyakṣate
|
प्रत्यक्षताः
pratyakṣatāḥ
|
Accusative |
प्रत्यक्षताम्
pratyakṣatām
|
प्रत्यक्षते
pratyakṣate
|
प्रत्यक्षताः
pratyakṣatāḥ
|
Instrumental |
प्रत्यक्षतया
pratyakṣatayā
|
प्रत्यक्षताभ्याम्
pratyakṣatābhyām
|
प्रत्यक्षताभिः
pratyakṣatābhiḥ
|
Dative |
प्रत्यक्षतायै
pratyakṣatāyai
|
प्रत्यक्षताभ्याम्
pratyakṣatābhyām
|
प्रत्यक्षताभ्यः
pratyakṣatābhyaḥ
|
Ablative |
प्रत्यक्षतायाः
pratyakṣatāyāḥ
|
प्रत्यक्षताभ्याम्
pratyakṣatābhyām
|
प्रत्यक्षताभ्यः
pratyakṣatābhyaḥ
|
Genitive |
प्रत्यक्षतायाः
pratyakṣatāyāḥ
|
प्रत्यक्षतयोः
pratyakṣatayoḥ
|
प्रत्यक्षतानाम्
pratyakṣatānām
|
Locative |
प्रत्यक्षतायाम्
pratyakṣatāyām
|
प्रत्यक्षतयोः
pratyakṣatayoḥ
|
प्रत्यक्षतासु
pratyakṣatāsu
|