Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदर्शन pratyakṣadarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षदर्शनम् pratyakṣadarśanam
प्रत्यक्षदर्शने pratyakṣadarśane
प्रत्यक्षदर्शनानि pratyakṣadarśanāni
Vocative प्रत्यक्षदर्शन pratyakṣadarśana
प्रत्यक्षदर्शने pratyakṣadarśane
प्रत्यक्षदर्शनानि pratyakṣadarśanāni
Accusative प्रत्यक्षदर्शनम् pratyakṣadarśanam
प्रत्यक्षदर्शने pratyakṣadarśane
प्रत्यक्षदर्शनानि pratyakṣadarśanāni
Instrumental प्रत्यक्षदर्शनेन pratyakṣadarśanena
प्रत्यक्षदर्शनाभ्याम् pratyakṣadarśanābhyām
प्रत्यक्षदर्शनैः pratyakṣadarśanaiḥ
Dative प्रत्यक्षदर्शनाय pratyakṣadarśanāya
प्रत्यक्षदर्शनाभ्याम् pratyakṣadarśanābhyām
प्रत्यक्षदर्शनेभ्यः pratyakṣadarśanebhyaḥ
Ablative प्रत्यक्षदर्शनात् pratyakṣadarśanāt
प्रत्यक्षदर्शनाभ्याम् pratyakṣadarśanābhyām
प्रत्यक्षदर्शनेभ्यः pratyakṣadarśanebhyaḥ
Genitive प्रत्यक्षदर्शनस्य pratyakṣadarśanasya
प्रत्यक्षदर्शनयोः pratyakṣadarśanayoḥ
प्रत्यक्षदर्शनानाम् pratyakṣadarśanānām
Locative प्रत्यक्षदर्शने pratyakṣadarśane
प्रत्यक्षदर्शनयोः pratyakṣadarśanayoḥ
प्रत्यक्षदर्शनेषु pratyakṣadarśaneṣu