Singular | Dual | Plural | |
Nominative |
प्रत्यक्षदर्शि
pratyakṣadarśi |
प्रत्यक्षदर्शिनी
pratyakṣadarśinī |
प्रत्यक्षदर्शीनि
pratyakṣadarśīni |
Vocative |
प्रत्यक्षदर्शि
pratyakṣadarśi प्रत्यक्षदर्शिन् pratyakṣadarśin |
प्रत्यक्षदर्शिनी
pratyakṣadarśinī |
प्रत्यक्षदर्शीनि
pratyakṣadarśīni |
Accusative |
प्रत्यक्षदर्शि
pratyakṣadarśi |
प्रत्यक्षदर्शिनी
pratyakṣadarśinī |
प्रत्यक्षदर्शीनि
pratyakṣadarśīni |
Instrumental |
प्रत्यक्षदर्शिना
pratyakṣadarśinā |
प्रत्यक्षदर्शिभ्याम्
pratyakṣadarśibhyām |
प्रत्यक्षदर्शिभिः
pratyakṣadarśibhiḥ |
Dative |
प्रत्यक्षदर्शिने
pratyakṣadarśine |
प्रत्यक्षदर्शिभ्याम्
pratyakṣadarśibhyām |
प्रत्यक्षदर्शिभ्यः
pratyakṣadarśibhyaḥ |
Ablative |
प्रत्यक्षदर्शिनः
pratyakṣadarśinaḥ |
प्रत्यक्षदर्शिभ्याम्
pratyakṣadarśibhyām |
प्रत्यक्षदर्शिभ्यः
pratyakṣadarśibhyaḥ |
Genitive |
प्रत्यक्षदर्शिनः
pratyakṣadarśinaḥ |
प्रत्यक्षदर्शिनोः
pratyakṣadarśinoḥ |
प्रत्यक्षदर्शिनाम्
pratyakṣadarśinām |
Locative |
प्रत्यक्षदर्शिनि
pratyakṣadarśini |
प्रत्यक्षदर्शिनोः
pratyakṣadarśinoḥ |
प्रत्यक्षदर्शिषु
pratyakṣadarśiṣu |