Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदर्शिवस् pratyakṣadarśivas, m.

Reference(s): Müller p. 92, §205 - .
SingularDualPlural
Nominative प्रत्यक्षदर्शिवान् pratyakṣadarśivān
प्रत्यक्षदर्शिवांसौ pratyakṣadarśivāṁsau
प्रत्यक्षदर्शिवांसः pratyakṣadarśivāṁsaḥ
Vocative प्रत्यक्षदर्शिवन् pratyakṣadarśivan
प्रत्यक्षदर्शिवांसौ pratyakṣadarśivāṁsau
प्रत्यक्षदर्शिवांसः pratyakṣadarśivāṁsaḥ
Accusative प्रत्यक्षदर्शिवांसम् pratyakṣadarśivāṁsam
प्रत्यक्षदर्शिवांसौ pratyakṣadarśivāṁsau
प्रत्यक्षदर्शुषः pratyakṣadarśuṣaḥ
Instrumental प्रत्यक्षदर्शुषा pratyakṣadarśuṣā
प्रत्यक्षदर्शिवद्भ्याम् pratyakṣadarśivadbhyām
प्रत्यक्षदर्शिवद्भिः pratyakṣadarśivadbhiḥ
Dative प्रत्यक्षदर्शुषे pratyakṣadarśuṣe
प्रत्यक्षदर्शिवद्भ्याम् pratyakṣadarśivadbhyām
प्रत्यक्षदर्शिवद्भ्यः pratyakṣadarśivadbhyaḥ
Ablative प्रत्यक्षदर्शुषः pratyakṣadarśuṣaḥ
प्रत्यक्षदर्शिवद्भ्याम् pratyakṣadarśivadbhyām
प्रत्यक्षदर्शिवद्भ्यः pratyakṣadarśivadbhyaḥ
Genitive प्रत्यक्षदर्शुषः pratyakṣadarśuṣaḥ
प्रत्यक्षदर्शुषोः pratyakṣadarśuṣoḥ
प्रत्यक्षदर्शुषाम् pratyakṣadarśuṣām
Locative प्रत्यक्षदर्शुषि pratyakṣadarśuṣi
प्रत्यक्षदर्शुषोः pratyakṣadarśuṣoḥ
प्रत्यक्षदर्श्वत्सु pratyakṣadarśvatsu