Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदृश्य pratyakṣadṛśya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षदृश्यम् pratyakṣadṛśyam
प्रत्यक्षदृश्ये pratyakṣadṛśye
प्रत्यक्षदृश्यानि pratyakṣadṛśyāni
Vocative प्रत्यक्षदृश्य pratyakṣadṛśya
प्रत्यक्षदृश्ये pratyakṣadṛśye
प्रत्यक्षदृश्यानि pratyakṣadṛśyāni
Accusative प्रत्यक्षदृश्यम् pratyakṣadṛśyam
प्रत्यक्षदृश्ये pratyakṣadṛśye
प्रत्यक्षदृश्यानि pratyakṣadṛśyāni
Instrumental प्रत्यक्षदृश्येन pratyakṣadṛśyena
प्रत्यक्षदृश्याभ्याम् pratyakṣadṛśyābhyām
प्रत्यक्षदृश्यैः pratyakṣadṛśyaiḥ
Dative प्रत्यक्षदृश्याय pratyakṣadṛśyāya
प्रत्यक्षदृश्याभ्याम् pratyakṣadṛśyābhyām
प्रत्यक्षदृश्येभ्यः pratyakṣadṛśyebhyaḥ
Ablative प्रत्यक्षदृश्यात् pratyakṣadṛśyāt
प्रत्यक्षदृश्याभ्याम् pratyakṣadṛśyābhyām
प्रत्यक्षदृश्येभ्यः pratyakṣadṛśyebhyaḥ
Genitive प्रत्यक्षदृश्यस्य pratyakṣadṛśyasya
प्रत्यक्षदृश्ययोः pratyakṣadṛśyayoḥ
प्रत्यक्षदृश्यानाम् pratyakṣadṛśyānām
Locative प्रत्यक्षदृश्ये pratyakṣadṛśye
प्रत्यक्षदृश्ययोः pratyakṣadṛśyayoḥ
प्रत्यक्षदृश्येषु pratyakṣadṛśyeṣu