| Singular | Dual | Plural |
Nominative |
प्रत्यक्षदृष्टः
pratyakṣadṛṣṭaḥ
|
प्रत्यक्षदृष्टौ
pratyakṣadṛṣṭau
|
प्रत्यक्षदृष्टाः
pratyakṣadṛṣṭāḥ
|
Vocative |
प्रत्यक्षदृष्ट
pratyakṣadṛṣṭa
|
प्रत्यक्षदृष्टौ
pratyakṣadṛṣṭau
|
प्रत्यक्षदृष्टाः
pratyakṣadṛṣṭāḥ
|
Accusative |
प्रत्यक्षदृष्टम्
pratyakṣadṛṣṭam
|
प्रत्यक्षदृष्टौ
pratyakṣadṛṣṭau
|
प्रत्यक्षदृष्टान्
pratyakṣadṛṣṭān
|
Instrumental |
प्रत्यक्षदृष्टेन
pratyakṣadṛṣṭena
|
प्रत्यक्षदृष्टाभ्याम्
pratyakṣadṛṣṭābhyām
|
प्रत्यक्षदृष्टैः
pratyakṣadṛṣṭaiḥ
|
Dative |
प्रत्यक्षदृष्टाय
pratyakṣadṛṣṭāya
|
प्रत्यक्षदृष्टाभ्याम्
pratyakṣadṛṣṭābhyām
|
प्रत्यक्षदृष्टेभ्यः
pratyakṣadṛṣṭebhyaḥ
|
Ablative |
प्रत्यक्षदृष्टात्
pratyakṣadṛṣṭāt
|
प्रत्यक्षदृष्टाभ्याम्
pratyakṣadṛṣṭābhyām
|
प्रत्यक्षदृष्टेभ्यः
pratyakṣadṛṣṭebhyaḥ
|
Genitive |
प्रत्यक्षदृष्टस्य
pratyakṣadṛṣṭasya
|
प्रत्यक्षदृष्टयोः
pratyakṣadṛṣṭayoḥ
|
प्रत्यक्षदृष्टानाम्
pratyakṣadṛṣṭānām
|
Locative |
प्रत्यक्षदृष्टे
pratyakṣadṛṣṭe
|
प्रत्यक्षदृष्टयोः
pratyakṣadṛṣṭayoḥ
|
प्रत्यक्षदृष्टेषु
pratyakṣadṛṣṭeṣu
|