| Singular | Dual | Plural |
Nominative |
प्रत्यक्षदृष्टा
pratyakṣadṛṣṭā
|
प्रत्यक्षदृष्टे
pratyakṣadṛṣṭe
|
प्रत्यक्षदृष्टाः
pratyakṣadṛṣṭāḥ
|
Vocative |
प्रत्यक्षदृष्टे
pratyakṣadṛṣṭe
|
प्रत्यक्षदृष्टे
pratyakṣadṛṣṭe
|
प्रत्यक्षदृष्टाः
pratyakṣadṛṣṭāḥ
|
Accusative |
प्रत्यक्षदृष्टाम्
pratyakṣadṛṣṭām
|
प्रत्यक्षदृष्टे
pratyakṣadṛṣṭe
|
प्रत्यक्षदृष्टाः
pratyakṣadṛṣṭāḥ
|
Instrumental |
प्रत्यक्षदृष्टया
pratyakṣadṛṣṭayā
|
प्रत्यक्षदृष्टाभ्याम्
pratyakṣadṛṣṭābhyām
|
प्रत्यक्षदृष्टाभिः
pratyakṣadṛṣṭābhiḥ
|
Dative |
प्रत्यक्षदृष्टायै
pratyakṣadṛṣṭāyai
|
प्रत्यक्षदृष्टाभ्याम्
pratyakṣadṛṣṭābhyām
|
प्रत्यक्षदृष्टाभ्यः
pratyakṣadṛṣṭābhyaḥ
|
Ablative |
प्रत्यक्षदृष्टायाः
pratyakṣadṛṣṭāyāḥ
|
प्रत्यक्षदृष्टाभ्याम्
pratyakṣadṛṣṭābhyām
|
प्रत्यक्षदृष्टाभ्यः
pratyakṣadṛṣṭābhyaḥ
|
Genitive |
प्रत्यक्षदृष्टायाः
pratyakṣadṛṣṭāyāḥ
|
प्रत्यक्षदृष्टयोः
pratyakṣadṛṣṭayoḥ
|
प्रत्यक्षदृष्टानाम्
pratyakṣadṛṣṭānām
|
Locative |
प्रत्यक्षदृष्टायाम्
pratyakṣadṛṣṭāyām
|
प्रत्यक्षदृष्टयोः
pratyakṣadṛṣṭayoḥ
|
प्रत्यक्षदृष्टासु
pratyakṣadṛṣṭāsu
|