Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदृष्टा pratyakṣadṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षदृष्टा pratyakṣadṛṣṭā
प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टाः pratyakṣadṛṣṭāḥ
Vocative प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टाः pratyakṣadṛṣṭāḥ
Accusative प्रत्यक्षदृष्टाम् pratyakṣadṛṣṭām
प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टाः pratyakṣadṛṣṭāḥ
Instrumental प्रत्यक्षदृष्टया pratyakṣadṛṣṭayā
प्रत्यक्षदृष्टाभ्याम् pratyakṣadṛṣṭābhyām
प्रत्यक्षदृष्टाभिः pratyakṣadṛṣṭābhiḥ
Dative प्रत्यक्षदृष्टायै pratyakṣadṛṣṭāyai
प्रत्यक्षदृष्टाभ्याम् pratyakṣadṛṣṭābhyām
प्रत्यक्षदृष्टाभ्यः pratyakṣadṛṣṭābhyaḥ
Ablative प्रत्यक्षदृष्टायाः pratyakṣadṛṣṭāyāḥ
प्रत्यक्षदृष्टाभ्याम् pratyakṣadṛṣṭābhyām
प्रत्यक्षदृष्टाभ्यः pratyakṣadṛṣṭābhyaḥ
Genitive प्रत्यक्षदृष्टायाः pratyakṣadṛṣṭāyāḥ
प्रत्यक्षदृष्टयोः pratyakṣadṛṣṭayoḥ
प्रत्यक्षदृष्टानाम् pratyakṣadṛṣṭānām
Locative प्रत्यक्षदृष्टायाम् pratyakṣadṛṣṭāyām
प्रत्यक्षदृष्टयोः pratyakṣadṛṣṭayoḥ
प्रत्यक्षदृष्टासु pratyakṣadṛṣṭāsu