Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदृष्ट pratyakṣadṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षदृष्टम् pratyakṣadṛṣṭam
प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टानि pratyakṣadṛṣṭāni
Vocative प्रत्यक्षदृष्ट pratyakṣadṛṣṭa
प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टानि pratyakṣadṛṣṭāni
Accusative प्रत्यक्षदृष्टम् pratyakṣadṛṣṭam
प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टानि pratyakṣadṛṣṭāni
Instrumental प्रत्यक्षदृष्टेन pratyakṣadṛṣṭena
प्रत्यक्षदृष्टाभ्याम् pratyakṣadṛṣṭābhyām
प्रत्यक्षदृष्टैः pratyakṣadṛṣṭaiḥ
Dative प्रत्यक्षदृष्टाय pratyakṣadṛṣṭāya
प्रत्यक्षदृष्टाभ्याम् pratyakṣadṛṣṭābhyām
प्रत्यक्षदृष्टेभ्यः pratyakṣadṛṣṭebhyaḥ
Ablative प्रत्यक्षदृष्टात् pratyakṣadṛṣṭāt
प्रत्यक्षदृष्टाभ्याम् pratyakṣadṛṣṭābhyām
प्रत्यक्षदृष्टेभ्यः pratyakṣadṛṣṭebhyaḥ
Genitive प्रत्यक्षदृष्टस्य pratyakṣadṛṣṭasya
प्रत्यक्षदृष्टयोः pratyakṣadṛṣṭayoḥ
प्रत्यक्षदृष्टानाम् pratyakṣadṛṣṭānām
Locative प्रत्यक्षदृष्टे pratyakṣadṛṣṭe
प्रत्यक्षदृष्टयोः pratyakṣadṛṣṭayoḥ
प्रत्यक्षदृष्टेषु pratyakṣadṛṣṭeṣu