Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षद्विष् pratyakṣadviṣ, m.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative प्रत्यक्षद्विट् pratyakṣadviṭ
प्रत्यक्षद्विषौ pratyakṣadviṣau
प्रत्यक्षद्विषः pratyakṣadviṣaḥ
Vocative प्रत्यक्षद्विट् pratyakṣadviṭ
प्रत्यक्षद्विषौ pratyakṣadviṣau
प्रत्यक्षद्विषः pratyakṣadviṣaḥ
Accusative प्रत्यक्षद्विषम् pratyakṣadviṣam
प्रत्यक्षद्विषौ pratyakṣadviṣau
प्रत्यक्षद्विषः pratyakṣadviṣaḥ
Instrumental प्रत्यक्षद्विषा pratyakṣadviṣā
प्रत्यक्षद्विड्भ्याम् pratyakṣadviḍbhyām
प्रत्यक्षद्विड्भिः pratyakṣadviḍbhiḥ
Dative प्रत्यक्षद्विषे pratyakṣadviṣe
प्रत्यक्षद्विड्भ्याम् pratyakṣadviḍbhyām
प्रत्यक्षद्विड्भ्यः pratyakṣadviḍbhyaḥ
Ablative प्रत्यक्षद्विषः pratyakṣadviṣaḥ
प्रत्यक्षद्विड्भ्याम् pratyakṣadviḍbhyām
प्रत्यक्षद्विड्भ्यः pratyakṣadviḍbhyaḥ
Genitive प्रत्यक्षद्विषः pratyakṣadviṣaḥ
प्रत्यक्षद्विषोः pratyakṣadviṣoḥ
प्रत्यक्षद्विषाम् pratyakṣadviṣām
Locative प्रत्यक्षद्विषि pratyakṣadviṣi
प्रत्यक्षद्विषोः pratyakṣadviṣoḥ
प्रत्यक्षद्विट्सु pratyakṣadviṭsu
प्रत्यक्षद्विट्त्सु pratyakṣadviṭtsu