| Singular | Dual | Plural | |
| Nominative |
प्रत्यक्षद्विट्
pratyakṣadviṭ |
प्रत्यक्षद्विषी
pratyakṣadviṣī |
प्रत्यक्षद्विंषि
pratyakṣadviṁṣi |
| Vocative |
प्रत्यक्षद्विट्
pratyakṣadviṭ |
प्रत्यक्षद्विषी
pratyakṣadviṣī |
प्रत्यक्षद्विंषि
pratyakṣadviṁṣi |
| Accusative |
प्रत्यक्षद्विट्
pratyakṣadviṭ |
प्रत्यक्षद्विषी
pratyakṣadviṣī |
प्रत्यक्षद्विंषि
pratyakṣadviṁṣi |
| Instrumental |
प्रत्यक्षद्विषा
pratyakṣadviṣā |
प्रत्यक्षद्विड्भ्याम्
pratyakṣadviḍbhyām |
प्रत्यक्षद्विड्भिः
pratyakṣadviḍbhiḥ |
| Dative |
प्रत्यक्षद्विषे
pratyakṣadviṣe |
प्रत्यक्षद्विड्भ्याम्
pratyakṣadviḍbhyām |
प्रत्यक्षद्विड्भ्यः
pratyakṣadviḍbhyaḥ |
| Ablative |
प्रत्यक्षद्विषः
pratyakṣadviṣaḥ |
प्रत्यक्षद्विड्भ्याम्
pratyakṣadviḍbhyām |
प्रत्यक्षद्विड्भ्यः
pratyakṣadviḍbhyaḥ |
| Genitive |
प्रत्यक्षद्विषः
pratyakṣadviṣaḥ |
प्रत्यक्षद्विषोः
pratyakṣadviṣoḥ |
प्रत्यक्षद्विषाम्
pratyakṣadviṣām |
| Locative |
प्रत्यक्षद्विषि
pratyakṣadviṣi |
प्रत्यक्षद्विषोः
pratyakṣadviṣoḥ |
प्रत्यक्षद्विट्सु
pratyakṣadviṭsu प्रत्यक्षद्विट्त्सु pratyakṣadviṭtsu |