| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षधर्मा
pratyakṣadharmā
|
प्रत्यक्षधर्माणौ
pratyakṣadharmāṇau
|
प्रत्यक्षधर्माणः
pratyakṣadharmāṇaḥ
|
| Vocative |
प्रत्यक्षधर्मन्
pratyakṣadharman
|
प्रत्यक्षधर्माणौ
pratyakṣadharmāṇau
|
प्रत्यक्षधर्माणः
pratyakṣadharmāṇaḥ
|
| Accusative |
प्रत्यक्षधर्माणम्
pratyakṣadharmāṇam
|
प्रत्यक्षधर्माणौ
pratyakṣadharmāṇau
|
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ
|
| Instrumental |
प्रत्यक्षधर्मणा
pratyakṣadharmaṇā
|
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām
|
प्रत्यक्षधर्मभिः
pratyakṣadharmabhiḥ
|
| Dative |
प्रत्यक्षधर्मणे
pratyakṣadharmaṇe
|
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām
|
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ
|
| Ablative |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ
|
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām
|
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ
|
| Genitive |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ
|
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ
|
प्रत्यक्षधर्मणाम्
pratyakṣadharmaṇām
|
| Locative |
प्रत्यक्षधर्मणि
pratyakṣadharmaṇi
|
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ
|
प्रत्यक्षधर्मसु
pratyakṣadharmasu
|