| Singular | Dual | Plural |
Nominative |
प्रत्यक्षधर्मा
pratyakṣadharmā
|
प्रत्यक्षधर्माणौ
pratyakṣadharmāṇau
|
प्रत्यक्षधर्माणः
pratyakṣadharmāṇaḥ
|
Vocative |
प्रत्यक्षधर्मन्
pratyakṣadharman
|
प्रत्यक्षधर्माणौ
pratyakṣadharmāṇau
|
प्रत्यक्षधर्माणः
pratyakṣadharmāṇaḥ
|
Accusative |
प्रत्यक्षधर्माणम्
pratyakṣadharmāṇam
|
प्रत्यक्षधर्माणौ
pratyakṣadharmāṇau
|
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ
|
Instrumental |
प्रत्यक्षधर्मणा
pratyakṣadharmaṇā
|
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām
|
प्रत्यक्षधर्मभिः
pratyakṣadharmabhiḥ
|
Dative |
प्रत्यक्षधर्मणे
pratyakṣadharmaṇe
|
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām
|
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ
|
Ablative |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ
|
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām
|
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ
|
Genitive |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ
|
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ
|
प्रत्यक्षधर्मणाम्
pratyakṣadharmaṇām
|
Locative |
प्रत्यक्षधर्मणि
pratyakṣadharmaṇi
|
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ
|
प्रत्यक्षधर्मसु
pratyakṣadharmasu
|