| Singular | Dual | Plural |
Nominative |
प्रत्यक्षपरम्
pratyakṣaparam
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराणि
pratyakṣaparāṇi
|
Vocative |
प्रत्यक्षपर
pratyakṣapara
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराणि
pratyakṣaparāṇi
|
Accusative |
प्रत्यक्षपरम्
pratyakṣaparam
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराणि
pratyakṣaparāṇi
|
Instrumental |
प्रत्यक्षपरेण
pratyakṣapareṇa
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपरैः
pratyakṣaparaiḥ
|
Dative |
प्रत्यक्षपराय
pratyakṣaparāya
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपरेभ्यः
pratyakṣaparebhyaḥ
|
Ablative |
प्रत्यक्षपरात्
pratyakṣaparāt
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपरेभ्यः
pratyakṣaparebhyaḥ
|
Genitive |
प्रत्यक्षपरस्य
pratyakṣaparasya
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपराणाम्
pratyakṣaparāṇām
|
Locative |
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपरेषु
pratyakṣapareṣu
|