Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षपर pratyakṣapara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षपरम् pratyakṣaparam
प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपराणि pratyakṣaparāṇi
Vocative प्रत्यक्षपर pratyakṣapara
प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपराणि pratyakṣaparāṇi
Accusative प्रत्यक्षपरम् pratyakṣaparam
प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपराणि pratyakṣaparāṇi
Instrumental प्रत्यक्षपरेण pratyakṣapareṇa
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपरैः pratyakṣaparaiḥ
Dative प्रत्यक्षपराय pratyakṣaparāya
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपरेभ्यः pratyakṣaparebhyaḥ
Ablative प्रत्यक्षपरात् pratyakṣaparāt
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपरेभ्यः pratyakṣaparebhyaḥ
Genitive प्रत्यक्षपरस्य pratyakṣaparasya
प्रत्यक्षपरयोः pratyakṣaparayoḥ
प्रत्यक्षपराणाम् pratyakṣaparāṇām
Locative प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपरयोः pratyakṣaparayoḥ
प्रत्यक्षपरेषु pratyakṣapareṣu