Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षप्रमाण pratyakṣapramāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षप्रमाणम् pratyakṣapramāṇam
प्रत्यक्षप्रमाणे pratyakṣapramāṇe
प्रत्यक्षप्रमाणानि pratyakṣapramāṇāni
Vocative प्रत्यक्षप्रमाण pratyakṣapramāṇa
प्रत्यक्षप्रमाणे pratyakṣapramāṇe
प्रत्यक्षप्रमाणानि pratyakṣapramāṇāni
Accusative प्रत्यक्षप्रमाणम् pratyakṣapramāṇam
प्रत्यक्षप्रमाणे pratyakṣapramāṇe
प्रत्यक्षप्रमाणानि pratyakṣapramāṇāni
Instrumental प्रत्यक्षप्रमाणेन pratyakṣapramāṇena
प्रत्यक्षप्रमाणाभ्याम् pratyakṣapramāṇābhyām
प्रत्यक्षप्रमाणैः pratyakṣapramāṇaiḥ
Dative प्रत्यक्षप्रमाणाय pratyakṣapramāṇāya
प्रत्यक्षप्रमाणाभ्याम् pratyakṣapramāṇābhyām
प्रत्यक्षप्रमाणेभ्यः pratyakṣapramāṇebhyaḥ
Ablative प्रत्यक्षप्रमाणात् pratyakṣapramāṇāt
प्रत्यक्षप्रमाणाभ्याम् pratyakṣapramāṇābhyām
प्रत्यक्षप्रमाणेभ्यः pratyakṣapramāṇebhyaḥ
Genitive प्रत्यक्षप्रमाणस्य pratyakṣapramāṇasya
प्रत्यक्षप्रमाणयोः pratyakṣapramāṇayoḥ
प्रत्यक्षप्रमाणानाम् pratyakṣapramāṇānām
Locative प्रत्यक्षप्रमाणे pratyakṣapramāṇe
प्रत्यक्षप्रमाणयोः pratyakṣapramāṇayoḥ
प्रत्यक्षप्रमाणेषु pratyakṣapramāṇeṣu