| Singular | Dual | Plural |
Nominative |
प्रत्यक्षप्रमाणम्
pratyakṣapramāṇam
|
प्रत्यक्षप्रमाणे
pratyakṣapramāṇe
|
प्रत्यक्षप्रमाणानि
pratyakṣapramāṇāni
|
Vocative |
प्रत्यक्षप्रमाण
pratyakṣapramāṇa
|
प्रत्यक्षप्रमाणे
pratyakṣapramāṇe
|
प्रत्यक्षप्रमाणानि
pratyakṣapramāṇāni
|
Accusative |
प्रत्यक्षप्रमाणम्
pratyakṣapramāṇam
|
प्रत्यक्षप्रमाणे
pratyakṣapramāṇe
|
प्रत्यक्षप्रमाणानि
pratyakṣapramāṇāni
|
Instrumental |
प्रत्यक्षप्रमाणेन
pratyakṣapramāṇena
|
प्रत्यक्षप्रमाणाभ्याम्
pratyakṣapramāṇābhyām
|
प्रत्यक्षप्रमाणैः
pratyakṣapramāṇaiḥ
|
Dative |
प्रत्यक्षप्रमाणाय
pratyakṣapramāṇāya
|
प्रत्यक्षप्रमाणाभ्याम्
pratyakṣapramāṇābhyām
|
प्रत्यक्षप्रमाणेभ्यः
pratyakṣapramāṇebhyaḥ
|
Ablative |
प्रत्यक्षप्रमाणात्
pratyakṣapramāṇāt
|
प्रत्यक्षप्रमाणाभ्याम्
pratyakṣapramāṇābhyām
|
प्रत्यक्षप्रमाणेभ्यः
pratyakṣapramāṇebhyaḥ
|
Genitive |
प्रत्यक्षप्रमाणस्य
pratyakṣapramāṇasya
|
प्रत्यक्षप्रमाणयोः
pratyakṣapramāṇayoḥ
|
प्रत्यक्षप्रमाणानाम्
pratyakṣapramāṇānām
|
Locative |
प्रत्यक्षप्रमाणे
pratyakṣapramāṇe
|
प्रत्यक्षप्रमाणयोः
pratyakṣapramāṇayoḥ
|
प्रत्यक्षप्रमाणेषु
pratyakṣapramāṇeṣu
|