| Singular | Dual | Plural |
Nominative |
प्रत्यक्षफलः
pratyakṣaphalaḥ
|
प्रत्यक्षफलौ
pratyakṣaphalau
|
प्रत्यक्षफलाः
pratyakṣaphalāḥ
|
Vocative |
प्रत्यक्षफल
pratyakṣaphala
|
प्रत्यक्षफलौ
pratyakṣaphalau
|
प्रत्यक्षफलाः
pratyakṣaphalāḥ
|
Accusative |
प्रत्यक्षफलम्
pratyakṣaphalam
|
प्रत्यक्षफलौ
pratyakṣaphalau
|
प्रत्यक्षफलान्
pratyakṣaphalān
|
Instrumental |
प्रत्यक्षफलेन
pratyakṣaphalena
|
प्रत्यक्षफलाभ्याम्
pratyakṣaphalābhyām
|
प्रत्यक्षफलैः
pratyakṣaphalaiḥ
|
Dative |
प्रत्यक्षफलाय
pratyakṣaphalāya
|
प्रत्यक्षफलाभ्याम्
pratyakṣaphalābhyām
|
प्रत्यक्षफलेभ्यः
pratyakṣaphalebhyaḥ
|
Ablative |
प्रत्यक्षफलात्
pratyakṣaphalāt
|
प्रत्यक्षफलाभ्याम्
pratyakṣaphalābhyām
|
प्रत्यक्षफलेभ्यः
pratyakṣaphalebhyaḥ
|
Genitive |
प्रत्यक्षफलस्य
pratyakṣaphalasya
|
प्रत्यक्षफलयोः
pratyakṣaphalayoḥ
|
प्रत्यक्षफलानाम्
pratyakṣaphalānām
|
Locative |
प्रत्यक्षफले
pratyakṣaphale
|
प्रत्यक्षफलयोः
pratyakṣaphalayoḥ
|
प्रत्यक्षफलेषु
pratyakṣaphaleṣu
|