Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षफल pratyakṣaphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षफलम् pratyakṣaphalam
प्रत्यक्षफले pratyakṣaphale
प्रत्यक्षफलानि pratyakṣaphalāni
Vocative प्रत्यक्षफल pratyakṣaphala
प्रत्यक्षफले pratyakṣaphale
प्रत्यक्षफलानि pratyakṣaphalāni
Accusative प्रत्यक्षफलम् pratyakṣaphalam
प्रत्यक्षफले pratyakṣaphale
प्रत्यक्षफलानि pratyakṣaphalāni
Instrumental प्रत्यक्षफलेन pratyakṣaphalena
प्रत्यक्षफलाभ्याम् pratyakṣaphalābhyām
प्रत्यक्षफलैः pratyakṣaphalaiḥ
Dative प्रत्यक्षफलाय pratyakṣaphalāya
प्रत्यक्षफलाभ्याम् pratyakṣaphalābhyām
प्रत्यक्षफलेभ्यः pratyakṣaphalebhyaḥ
Ablative प्रत्यक्षफलात् pratyakṣaphalāt
प्रत्यक्षफलाभ्याम् pratyakṣaphalābhyām
प्रत्यक्षफलेभ्यः pratyakṣaphalebhyaḥ
Genitive प्रत्यक्षफलस्य pratyakṣaphalasya
प्रत्यक्षफलयोः pratyakṣaphalayoḥ
प्रत्यक्षफलानाम् pratyakṣaphalānām
Locative प्रत्यक्षफले pratyakṣaphale
प्रत्यक्षफलयोः pratyakṣaphalayoḥ
प्रत्यक्षफलेषु pratyakṣaphaleṣu