Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षबन्धु pratyakṣabandhu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षबन्धुः pratyakṣabandhuḥ
प्रत्यक्षबन्धू pratyakṣabandhū
प्रत्यक्षबन्धवः pratyakṣabandhavaḥ
Vocative प्रत्यक्षबन्धो pratyakṣabandho
प्रत्यक्षबन्धू pratyakṣabandhū
प्रत्यक्षबन्धवः pratyakṣabandhavaḥ
Accusative प्रत्यक्षबन्धुम् pratyakṣabandhum
प्रत्यक्षबन्धू pratyakṣabandhū
प्रत्यक्षबन्धूः pratyakṣabandhūḥ
Instrumental प्रत्यक्षबन्ध्वा pratyakṣabandhvā
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभिः pratyakṣabandhubhiḥ
Dative प्रत्यक्षबन्धवे pratyakṣabandhave
प्रत्यक्षबन्ध्वै pratyakṣabandhvai
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Ablative प्रत्यक्षबन्धोः pratyakṣabandhoḥ
प्रत्यक्षबन्ध्वाः pratyakṣabandhvāḥ
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Genitive प्रत्यक्षबन्धोः pratyakṣabandhoḥ
प्रत्यक्षबन्ध्वाः pratyakṣabandhvāḥ
प्रत्यक्षबन्ध्वोः pratyakṣabandhvoḥ
प्रत्यक्षबन्धूनाम् pratyakṣabandhūnām
Locative प्रत्यक्षबन्धौ pratyakṣabandhau
प्रत्यक्षबन्ध्वाम् pratyakṣabandhvām
प्रत्यक्षबन्ध्वोः pratyakṣabandhvoḥ
प्रत्यक्षबन्धुषु pratyakṣabandhuṣu