Singular | Dual | Plural | |
Nominative |
प्रत्यक्षबन्धुः
pratyakṣabandhuḥ |
प्रत्यक्षबन्धू
pratyakṣabandhū |
प्रत्यक्षबन्धवः
pratyakṣabandhavaḥ |
Vocative |
प्रत्यक्षबन्धो
pratyakṣabandho |
प्रत्यक्षबन्धू
pratyakṣabandhū |
प्रत्यक्षबन्धवः
pratyakṣabandhavaḥ |
Accusative |
प्रत्यक्षबन्धुम्
pratyakṣabandhum |
प्रत्यक्षबन्धू
pratyakṣabandhū |
प्रत्यक्षबन्धूः
pratyakṣabandhūḥ |
Instrumental |
प्रत्यक्षबन्ध्वा
pratyakṣabandhvā |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभिः
pratyakṣabandhubhiḥ |
Dative |
प्रत्यक्षबन्धवे
pratyakṣabandhave प्रत्यक्षबन्ध्वै pratyakṣabandhvai |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ |
Ablative |
प्रत्यक्षबन्धोः
pratyakṣabandhoḥ प्रत्यक्षबन्ध्वाः pratyakṣabandhvāḥ |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ |
Genitive |
प्रत्यक्षबन्धोः
pratyakṣabandhoḥ प्रत्यक्षबन्ध्वाः pratyakṣabandhvāḥ |
प्रत्यक्षबन्ध्वोः
pratyakṣabandhvoḥ |
प्रत्यक्षबन्धूनाम्
pratyakṣabandhūnām |
Locative |
प्रत्यक्षबन्धौ
pratyakṣabandhau प्रत्यक्षबन्ध्वाम् pratyakṣabandhvām |
प्रत्यक्षबन्ध्वोः
pratyakṣabandhvoḥ |
प्रत्यक्षबन्धुषु
pratyakṣabandhuṣu |