| Singular | Dual | Plural |
Nominative |
प्रत्यक्षभूता
pratyakṣabhūtā
|
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूताः
pratyakṣabhūtāḥ
|
Vocative |
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूताः
pratyakṣabhūtāḥ
|
Accusative |
प्रत्यक्षभूताम्
pratyakṣabhūtām
|
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूताः
pratyakṣabhūtāḥ
|
Instrumental |
प्रत्यक्षभूतया
pratyakṣabhūtayā
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूताभिः
pratyakṣabhūtābhiḥ
|
Dative |
प्रत्यक्षभूतायै
pratyakṣabhūtāyai
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूताभ्यः
pratyakṣabhūtābhyaḥ
|
Ablative |
प्रत्यक्षभूतायाः
pratyakṣabhūtāyāḥ
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूताभ्यः
pratyakṣabhūtābhyaḥ
|
Genitive |
प्रत्यक्षभूतायाः
pratyakṣabhūtāyāḥ
|
प्रत्यक्षभूतयोः
pratyakṣabhūtayoḥ
|
प्रत्यक्षभूतानाम्
pratyakṣabhūtānām
|
Locative |
प्रत्यक्षभूतायाम्
pratyakṣabhūtāyām
|
प्रत्यक्षभूतयोः
pratyakṣabhūtayoḥ
|
प्रत्यक्षभूतासु
pratyakṣabhūtāsu
|