Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षभूता pratyakṣabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षभूता pratyakṣabhūtā
प्रत्यक्षभूते pratyakṣabhūte
प्रत्यक्षभूताः pratyakṣabhūtāḥ
Vocative प्रत्यक्षभूते pratyakṣabhūte
प्रत्यक्षभूते pratyakṣabhūte
प्रत्यक्षभूताः pratyakṣabhūtāḥ
Accusative प्रत्यक्षभूताम् pratyakṣabhūtām
प्रत्यक्षभूते pratyakṣabhūte
प्रत्यक्षभूताः pratyakṣabhūtāḥ
Instrumental प्रत्यक्षभूतया pratyakṣabhūtayā
प्रत्यक्षभूताभ्याम् pratyakṣabhūtābhyām
प्रत्यक्षभूताभिः pratyakṣabhūtābhiḥ
Dative प्रत्यक्षभूतायै pratyakṣabhūtāyai
प्रत्यक्षभूताभ्याम् pratyakṣabhūtābhyām
प्रत्यक्षभूताभ्यः pratyakṣabhūtābhyaḥ
Ablative प्रत्यक्षभूतायाः pratyakṣabhūtāyāḥ
प्रत्यक्षभूताभ्याम् pratyakṣabhūtābhyām
प्रत्यक्षभूताभ्यः pratyakṣabhūtābhyaḥ
Genitive प्रत्यक्षभूतायाः pratyakṣabhūtāyāḥ
प्रत्यक्षभूतयोः pratyakṣabhūtayoḥ
प्रत्यक्षभूतानाम् pratyakṣabhūtānām
Locative प्रत्यक्षभूतायाम् pratyakṣabhūtāyām
प्रत्यक्षभूतयोः pratyakṣabhūtayoḥ
प्रत्यक्षभूतासु pratyakṣabhūtāsu