| Singular | Dual | Plural |
Nominative |
प्रत्यक्षविधानम्
pratyakṣavidhānam
|
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानानि
pratyakṣavidhānāni
|
Vocative |
प्रत्यक्षविधान
pratyakṣavidhāna
|
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानानि
pratyakṣavidhānāni
|
Accusative |
प्रत्यक्षविधानम्
pratyakṣavidhānam
|
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानानि
pratyakṣavidhānāni
|
Instrumental |
प्रत्यक्षविधानेन
pratyakṣavidhānena
|
प्रत्यक्षविधानाभ्याम्
pratyakṣavidhānābhyām
|
प्रत्यक्षविधानैः
pratyakṣavidhānaiḥ
|
Dative |
प्रत्यक्षविधानाय
pratyakṣavidhānāya
|
प्रत्यक्षविधानाभ्याम्
pratyakṣavidhānābhyām
|
प्रत्यक्षविधानेभ्यः
pratyakṣavidhānebhyaḥ
|
Ablative |
प्रत्यक्षविधानात्
pratyakṣavidhānāt
|
प्रत्यक्षविधानाभ्याम्
pratyakṣavidhānābhyām
|
प्रत्यक्षविधानेभ्यः
pratyakṣavidhānebhyaḥ
|
Genitive |
प्रत्यक्षविधानस्य
pratyakṣavidhānasya
|
प्रत्यक्षविधानयोः
pratyakṣavidhānayoḥ
|
प्रत्यक्षविधानानाम्
pratyakṣavidhānānām
|
Locative |
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानयोः
pratyakṣavidhānayoḥ
|
प्रत्यक्षविधानेषु
pratyakṣavidhāneṣu
|