Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षविधान pratyakṣavidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षविधानम् pratyakṣavidhānam
प्रत्यक्षविधाने pratyakṣavidhāne
प्रत्यक्षविधानानि pratyakṣavidhānāni
Vocative प्रत्यक्षविधान pratyakṣavidhāna
प्रत्यक्षविधाने pratyakṣavidhāne
प्रत्यक्षविधानानि pratyakṣavidhānāni
Accusative प्रत्यक्षविधानम् pratyakṣavidhānam
प्रत्यक्षविधाने pratyakṣavidhāne
प्रत्यक्षविधानानि pratyakṣavidhānāni
Instrumental प्रत्यक्षविधानेन pratyakṣavidhānena
प्रत्यक्षविधानाभ्याम् pratyakṣavidhānābhyām
प्रत्यक्षविधानैः pratyakṣavidhānaiḥ
Dative प्रत्यक्षविधानाय pratyakṣavidhānāya
प्रत्यक्षविधानाभ्याम् pratyakṣavidhānābhyām
प्रत्यक्षविधानेभ्यः pratyakṣavidhānebhyaḥ
Ablative प्रत्यक्षविधानात् pratyakṣavidhānāt
प्रत्यक्षविधानाभ्याम् pratyakṣavidhānābhyām
प्रत्यक्षविधानेभ्यः pratyakṣavidhānebhyaḥ
Genitive प्रत्यक्षविधानस्य pratyakṣavidhānasya
प्रत्यक्षविधानयोः pratyakṣavidhānayoḥ
प्रत्यक्षविधानानाम् pratyakṣavidhānānām
Locative प्रत्यक्षविधाने pratyakṣavidhāne
प्रत्यक्षविधानयोः pratyakṣavidhānayoḥ
प्रत्यक्षविधानेषु pratyakṣavidhāneṣu