| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षविधानम्
pratyakṣavidhānam
|
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानानि
pratyakṣavidhānāni
|
| Vocative |
प्रत्यक्षविधान
pratyakṣavidhāna
|
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानानि
pratyakṣavidhānāni
|
| Accusative |
प्रत्यक्षविधानम्
pratyakṣavidhānam
|
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानानि
pratyakṣavidhānāni
|
| Instrumental |
प्रत्यक्षविधानेन
pratyakṣavidhānena
|
प्रत्यक्षविधानाभ्याम्
pratyakṣavidhānābhyām
|
प्रत्यक्षविधानैः
pratyakṣavidhānaiḥ
|
| Dative |
प्रत्यक्षविधानाय
pratyakṣavidhānāya
|
प्रत्यक्षविधानाभ्याम्
pratyakṣavidhānābhyām
|
प्रत्यक्षविधानेभ्यः
pratyakṣavidhānebhyaḥ
|
| Ablative |
प्रत्यक्षविधानात्
pratyakṣavidhānāt
|
प्रत्यक्षविधानाभ्याम्
pratyakṣavidhānābhyām
|
प्रत्यक्षविधानेभ्यः
pratyakṣavidhānebhyaḥ
|
| Genitive |
प्रत्यक्षविधानस्य
pratyakṣavidhānasya
|
प्रत्यक्षविधानयोः
pratyakṣavidhānayoḥ
|
प्रत्यक्षविधानानाम्
pratyakṣavidhānānām
|
| Locative |
प्रत्यक्षविधाने
pratyakṣavidhāne
|
प्रत्यक्षविधानयोः
pratyakṣavidhānayoḥ
|
प्रत्यक्षविधानेषु
pratyakṣavidhāneṣu
|