Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षविहित pratyakṣavihita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षविहितः pratyakṣavihitaḥ
प्रत्यक्षविहितौ pratyakṣavihitau
प्रत्यक्षविहिताः pratyakṣavihitāḥ
Vocative प्रत्यक्षविहित pratyakṣavihita
प्रत्यक्षविहितौ pratyakṣavihitau
प्रत्यक्षविहिताः pratyakṣavihitāḥ
Accusative प्रत्यक्षविहितम् pratyakṣavihitam
प्रत्यक्षविहितौ pratyakṣavihitau
प्रत्यक्षविहितान् pratyakṣavihitān
Instrumental प्रत्यक्षविहितेन pratyakṣavihitena
प्रत्यक्षविहिताभ्याम् pratyakṣavihitābhyām
प्रत्यक्षविहितैः pratyakṣavihitaiḥ
Dative प्रत्यक्षविहिताय pratyakṣavihitāya
प्रत्यक्षविहिताभ्याम् pratyakṣavihitābhyām
प्रत्यक्षविहितेभ्यः pratyakṣavihitebhyaḥ
Ablative प्रत्यक्षविहितात् pratyakṣavihitāt
प्रत्यक्षविहिताभ्याम् pratyakṣavihitābhyām
प्रत्यक्षविहितेभ्यः pratyakṣavihitebhyaḥ
Genitive प्रत्यक्षविहितस्य pratyakṣavihitasya
प्रत्यक्षविहितयोः pratyakṣavihitayoḥ
प्रत्यक्षविहितानाम् pratyakṣavihitānām
Locative प्रत्यक्षविहिते pratyakṣavihite
प्रत्यक्षविहितयोः pratyakṣavihitayoḥ
प्रत्यक्षविहितेषु pratyakṣavihiteṣu