Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षविहिता pratyakṣavihitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षविहिता pratyakṣavihitā
प्रत्यक्षविहिते pratyakṣavihite
प्रत्यक्षविहिताः pratyakṣavihitāḥ
Vocative प्रत्यक्षविहिते pratyakṣavihite
प्रत्यक्षविहिते pratyakṣavihite
प्रत्यक्षविहिताः pratyakṣavihitāḥ
Accusative प्रत्यक्षविहिताम् pratyakṣavihitām
प्रत्यक्षविहिते pratyakṣavihite
प्रत्यक्षविहिताः pratyakṣavihitāḥ
Instrumental प्रत्यक्षविहितया pratyakṣavihitayā
प्रत्यक्षविहिताभ्याम् pratyakṣavihitābhyām
प्रत्यक्षविहिताभिः pratyakṣavihitābhiḥ
Dative प्रत्यक्षविहितायै pratyakṣavihitāyai
प्रत्यक्षविहिताभ्याम् pratyakṣavihitābhyām
प्रत्यक्षविहिताभ्यः pratyakṣavihitābhyaḥ
Ablative प्रत्यक्षविहितायाः pratyakṣavihitāyāḥ
प्रत्यक्षविहिताभ्याम् pratyakṣavihitābhyām
प्रत्यक्षविहिताभ्यः pratyakṣavihitābhyaḥ
Genitive प्रत्यक्षविहितायाः pratyakṣavihitāyāḥ
प्रत्यक्षविहितयोः pratyakṣavihitayoḥ
प्रत्यक्षविहितानाम् pratyakṣavihitānām
Locative प्रत्यक्षविहितायाम् pratyakṣavihitāyām
प्रत्यक्षविहितयोः pratyakṣavihitayoḥ
प्रत्यक्षविहितासु pratyakṣavihitāsu