| Singular | Dual | Plural |
Nominative |
प्रत्यक्षविहिता
pratyakṣavihitā
|
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहिताः
pratyakṣavihitāḥ
|
Vocative |
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहिताः
pratyakṣavihitāḥ
|
Accusative |
प्रत्यक्षविहिताम्
pratyakṣavihitām
|
प्रत्यक्षविहिते
pratyakṣavihite
|
प्रत्यक्षविहिताः
pratyakṣavihitāḥ
|
Instrumental |
प्रत्यक्षविहितया
pratyakṣavihitayā
|
प्रत्यक्षविहिताभ्याम्
pratyakṣavihitābhyām
|
प्रत्यक्षविहिताभिः
pratyakṣavihitābhiḥ
|
Dative |
प्रत्यक्षविहितायै
pratyakṣavihitāyai
|
प्रत्यक्षविहिताभ्याम्
pratyakṣavihitābhyām
|
प्रत्यक्षविहिताभ्यः
pratyakṣavihitābhyaḥ
|
Ablative |
प्रत्यक्षविहितायाः
pratyakṣavihitāyāḥ
|
प्रत्यक्षविहिताभ्याम्
pratyakṣavihitābhyām
|
प्रत्यक्षविहिताभ्यः
pratyakṣavihitābhyaḥ
|
Genitive |
प्रत्यक्षविहितायाः
pratyakṣavihitāyāḥ
|
प्रत्यक्षविहितयोः
pratyakṣavihitayoḥ
|
प्रत्यक्षविहितानाम्
pratyakṣavihitānām
|
Locative |
प्रत्यक्षविहितायाम्
pratyakṣavihitāyām
|
प्रत्यक्षविहितयोः
pratyakṣavihitayoḥ
|
प्रत्यक्षविहितासु
pratyakṣavihitāsu
|