| Singular | Dual | Plural |
Nominative |
प्रत्यक्षवृत्तिः
pratyakṣavṛttiḥ
|
प्रत्यक्षवृत्ती
pratyakṣavṛttī
|
प्रत्यक्षवृत्तयः
pratyakṣavṛttayaḥ
|
Vocative |
प्रत्यक्षवृत्ते
pratyakṣavṛtte
|
प्रत्यक्षवृत्ती
pratyakṣavṛttī
|
प्रत्यक्षवृत्तयः
pratyakṣavṛttayaḥ
|
Accusative |
प्रत्यक्षवृत्तिम्
pratyakṣavṛttim
|
प्रत्यक्षवृत्ती
pratyakṣavṛttī
|
प्रत्यक्षवृत्तीन्
pratyakṣavṛttīn
|
Instrumental |
प्रत्यक्षवृत्तिना
pratyakṣavṛttinā
|
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām
|
प्रत्यक्षवृत्तिभिः
pratyakṣavṛttibhiḥ
|
Dative |
प्रत्यक्षवृत्तये
pratyakṣavṛttaye
|
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām
|
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ
|
Ablative |
प्रत्यक्षवृत्तेः
pratyakṣavṛtteḥ
|
प्रत्यक्षवृत्तिभ्याम्
pratyakṣavṛttibhyām
|
प्रत्यक्षवृत्तिभ्यः
pratyakṣavṛttibhyaḥ
|
Genitive |
प्रत्यक्षवृत्तेः
pratyakṣavṛtteḥ
|
प्रत्यक्षवृत्त्योः
pratyakṣavṛttyoḥ
|
प्रत्यक्षवृत्तीनाम्
pratyakṣavṛttīnām
|
Locative |
प्रत्यक्षवृत्तौ
pratyakṣavṛttau
|
प्रत्यक्षवृत्त्योः
pratyakṣavṛttyoḥ
|
प्रत्यक्षवृत्तिषु
pratyakṣavṛttiṣu
|