Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षवृत्ति pratyakṣavṛtti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षवृत्तिः pratyakṣavṛttiḥ
प्रत्यक्षवृत्ती pratyakṣavṛttī
प्रत्यक्षवृत्तयः pratyakṣavṛttayaḥ
Vocative प्रत्यक्षवृत्ते pratyakṣavṛtte
प्रत्यक्षवृत्ती pratyakṣavṛttī
प्रत्यक्षवृत्तयः pratyakṣavṛttayaḥ
Accusative प्रत्यक्षवृत्तिम् pratyakṣavṛttim
प्रत्यक्षवृत्ती pratyakṣavṛttī
प्रत्यक्षवृत्तीन् pratyakṣavṛttīn
Instrumental प्रत्यक्षवृत्तिना pratyakṣavṛttinā
प्रत्यक्षवृत्तिभ्याम् pratyakṣavṛttibhyām
प्रत्यक्षवृत्तिभिः pratyakṣavṛttibhiḥ
Dative प्रत्यक्षवृत्तये pratyakṣavṛttaye
प्रत्यक्षवृत्तिभ्याम् pratyakṣavṛttibhyām
प्रत्यक्षवृत्तिभ्यः pratyakṣavṛttibhyaḥ
Ablative प्रत्यक्षवृत्तेः pratyakṣavṛtteḥ
प्रत्यक्षवृत्तिभ्याम् pratyakṣavṛttibhyām
प्रत्यक्षवृत्तिभ्यः pratyakṣavṛttibhyaḥ
Genitive प्रत्यक्षवृत्तेः pratyakṣavṛtteḥ
प्रत्यक्षवृत्त्योः pratyakṣavṛttyoḥ
प्रत्यक्षवृत्तीनाम् pratyakṣavṛttīnām
Locative प्रत्यक्षवृत्तौ pratyakṣavṛttau
प्रत्यक्षवृत्त्योः pratyakṣavṛttyoḥ
प्रत्यक्षवृत्तिषु pratyakṣavṛttiṣu