| Singular | Dual | Plural |
Nominative |
प्रत्यक्षसिद्धम्
pratyakṣasiddham
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धानि
pratyakṣasiddhāni
|
Vocative |
प्रत्यक्षसिद्ध
pratyakṣasiddha
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धानि
pratyakṣasiddhāni
|
Accusative |
प्रत्यक्षसिद्धम्
pratyakṣasiddham
|
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धानि
pratyakṣasiddhāni
|
Instrumental |
प्रत्यक्षसिद्धेन
pratyakṣasiddhena
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धैः
pratyakṣasiddhaiḥ
|
Dative |
प्रत्यक्षसिद्धाय
pratyakṣasiddhāya
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धेभ्यः
pratyakṣasiddhebhyaḥ
|
Ablative |
प्रत्यक्षसिद्धात्
pratyakṣasiddhāt
|
प्रत्यक्षसिद्धाभ्याम्
pratyakṣasiddhābhyām
|
प्रत्यक्षसिद्धेभ्यः
pratyakṣasiddhebhyaḥ
|
Genitive |
प्रत्यक्षसिद्धस्य
pratyakṣasiddhasya
|
प्रत्यक्षसिद्धयोः
pratyakṣasiddhayoḥ
|
प्रत्यक्षसिद्धानाम्
pratyakṣasiddhānām
|
Locative |
प्रत्यक्षसिद्धे
pratyakṣasiddhe
|
प्रत्यक्षसिद्धयोः
pratyakṣasiddhayoḥ
|
प्रत्यक्षसिद्धेषु
pratyakṣasiddheṣu
|