Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षसिद्ध pratyakṣasiddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षसिद्धम् pratyakṣasiddham
प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धानि pratyakṣasiddhāni
Vocative प्रत्यक्षसिद्ध pratyakṣasiddha
प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धानि pratyakṣasiddhāni
Accusative प्रत्यक्षसिद्धम् pratyakṣasiddham
प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धानि pratyakṣasiddhāni
Instrumental प्रत्यक्षसिद्धेन pratyakṣasiddhena
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धैः pratyakṣasiddhaiḥ
Dative प्रत्यक्षसिद्धाय pratyakṣasiddhāya
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धेभ्यः pratyakṣasiddhebhyaḥ
Ablative प्रत्यक्षसिद्धात् pratyakṣasiddhāt
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धेभ्यः pratyakṣasiddhebhyaḥ
Genitive प्रत्यक्षसिद्धस्य pratyakṣasiddhasya
प्रत्यक्षसिद्धयोः pratyakṣasiddhayoḥ
प्रत्यक्षसिद्धानाम् pratyakṣasiddhānām
Locative प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धयोः pratyakṣasiddhayoḥ
प्रत्यक्षसिद्धेषु pratyakṣasiddheṣu