| Singular | Dual | Plural |
Nominative |
प्रत्यक्षागमनम्
pratyakṣāgamanam
|
प्रत्यक्षागमने
pratyakṣāgamane
|
प्रत्यक्षागमनानि
pratyakṣāgamanāni
|
Vocative |
प्रत्यक्षागमन
pratyakṣāgamana
|
प्रत्यक्षागमने
pratyakṣāgamane
|
प्रत्यक्षागमनानि
pratyakṣāgamanāni
|
Accusative |
प्रत्यक्षागमनम्
pratyakṣāgamanam
|
प्रत्यक्षागमने
pratyakṣāgamane
|
प्रत्यक्षागमनानि
pratyakṣāgamanāni
|
Instrumental |
प्रत्यक्षागमनेन
pratyakṣāgamanena
|
प्रत्यक्षागमनाभ्याम्
pratyakṣāgamanābhyām
|
प्रत्यक्षागमनैः
pratyakṣāgamanaiḥ
|
Dative |
प्रत्यक्षागमनाय
pratyakṣāgamanāya
|
प्रत्यक्षागमनाभ्याम्
pratyakṣāgamanābhyām
|
प्रत्यक्षागमनेभ्यः
pratyakṣāgamanebhyaḥ
|
Ablative |
प्रत्यक्षागमनात्
pratyakṣāgamanāt
|
प्रत्यक्षागमनाभ्याम्
pratyakṣāgamanābhyām
|
प्रत्यक्षागमनेभ्यः
pratyakṣāgamanebhyaḥ
|
Genitive |
प्रत्यक्षागमनस्य
pratyakṣāgamanasya
|
प्रत्यक्षागमनयोः
pratyakṣāgamanayoḥ
|
प्रत्यक्षागमनानाम्
pratyakṣāgamanānām
|
Locative |
प्रत्यक्षागमने
pratyakṣāgamane
|
प्रत्यक्षागमनयोः
pratyakṣāgamanayoḥ
|
प्रत्यक्षागमनेषु
pratyakṣāgamaneṣu
|