Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षागमन pratyakṣāgamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षागमनम् pratyakṣāgamanam
प्रत्यक्षागमने pratyakṣāgamane
प्रत्यक्षागमनानि pratyakṣāgamanāni
Vocative प्रत्यक्षागमन pratyakṣāgamana
प्रत्यक्षागमने pratyakṣāgamane
प्रत्यक्षागमनानि pratyakṣāgamanāni
Accusative प्रत्यक्षागमनम् pratyakṣāgamanam
प्रत्यक्षागमने pratyakṣāgamane
प्रत्यक्षागमनानि pratyakṣāgamanāni
Instrumental प्रत्यक्षागमनेन pratyakṣāgamanena
प्रत्यक्षागमनाभ्याम् pratyakṣāgamanābhyām
प्रत्यक्षागमनैः pratyakṣāgamanaiḥ
Dative प्रत्यक्षागमनाय pratyakṣāgamanāya
प्रत्यक्षागमनाभ्याम् pratyakṣāgamanābhyām
प्रत्यक्षागमनेभ्यः pratyakṣāgamanebhyaḥ
Ablative प्रत्यक्षागमनात् pratyakṣāgamanāt
प्रत्यक्षागमनाभ्याम् pratyakṣāgamanābhyām
प्रत्यक्षागमनेभ्यः pratyakṣāgamanebhyaḥ
Genitive प्रत्यक्षागमनस्य pratyakṣāgamanasya
प्रत्यक्षागमनयोः pratyakṣāgamanayoḥ
प्रत्यक्षागमनानाम् pratyakṣāgamanānām
Locative प्रत्यक्षागमने pratyakṣāgamane
प्रत्यक्षागमनयोः pratyakṣāgamanayoḥ
प्रत्यक्षागमनेषु pratyakṣāgamaneṣu