Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षानुमानशब्दखण्डन pratyakṣānumānaśabdakhaṇḍana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षानुमानशब्दखण्डनम् pratyakṣānumānaśabdakhaṇḍanam
प्रत्यक्षानुमानशब्दखण्डने pratyakṣānumānaśabdakhaṇḍane
प्रत्यक्षानुमानशब्दखण्डनानि pratyakṣānumānaśabdakhaṇḍanāni
Vocative प्रत्यक्षानुमानशब्दखण्डन pratyakṣānumānaśabdakhaṇḍana
प्रत्यक्षानुमानशब्दखण्डने pratyakṣānumānaśabdakhaṇḍane
प्रत्यक्षानुमानशब्दखण्डनानि pratyakṣānumānaśabdakhaṇḍanāni
Accusative प्रत्यक्षानुमानशब्दखण्डनम् pratyakṣānumānaśabdakhaṇḍanam
प्रत्यक्षानुमानशब्दखण्डने pratyakṣānumānaśabdakhaṇḍane
प्रत्यक्षानुमानशब्दखण्डनानि pratyakṣānumānaśabdakhaṇḍanāni
Instrumental प्रत्यक्षानुमानशब्दखण्डनेन pratyakṣānumānaśabdakhaṇḍanena
प्रत्यक्षानुमानशब्दखण्डनाभ्याम् pratyakṣānumānaśabdakhaṇḍanābhyām
प्रत्यक्षानुमानशब्दखण्डनैः pratyakṣānumānaśabdakhaṇḍanaiḥ
Dative प्रत्यक्षानुमानशब्दखण्डनाय pratyakṣānumānaśabdakhaṇḍanāya
प्रत्यक्षानुमानशब्दखण्डनाभ्याम् pratyakṣānumānaśabdakhaṇḍanābhyām
प्रत्यक्षानुमानशब्दखण्डनेभ्यः pratyakṣānumānaśabdakhaṇḍanebhyaḥ
Ablative प्रत्यक्षानुमानशब्दखण्डनात् pratyakṣānumānaśabdakhaṇḍanāt
प्रत्यक्षानुमानशब्दखण्डनाभ्याम् pratyakṣānumānaśabdakhaṇḍanābhyām
प्रत्यक्षानुमानशब्दखण्डनेभ्यः pratyakṣānumānaśabdakhaṇḍanebhyaḥ
Genitive प्रत्यक्षानुमानशब्दखण्डनस्य pratyakṣānumānaśabdakhaṇḍanasya
प्रत्यक्षानुमानशब्दखण्डनयोः pratyakṣānumānaśabdakhaṇḍanayoḥ
प्रत्यक्षानुमानशब्दखण्डनानाम् pratyakṣānumānaśabdakhaṇḍanānām
Locative प्रत्यक्षानुमानशब्दखण्डने pratyakṣānumānaśabdakhaṇḍane
प्रत्यक्षानुमानशब्दखण्डनयोः pratyakṣānumānaśabdakhaṇḍanayoḥ
प्रत्यक्षानुमानशब्दखण्डनेषु pratyakṣānumānaśabdakhaṇḍaneṣu