| Singular | Dual | Plural |
Nominative |
प्रत्यक्षानुमानशब्दखण्डनम्
pratyakṣānumānaśabdakhaṇḍanam
|
प्रत्यक्षानुमानशब्दखण्डने
pratyakṣānumānaśabdakhaṇḍane
|
प्रत्यक्षानुमानशब्दखण्डनानि
pratyakṣānumānaśabdakhaṇḍanāni
|
Vocative |
प्रत्यक्षानुमानशब्दखण्डन
pratyakṣānumānaśabdakhaṇḍana
|
प्रत्यक्षानुमानशब्दखण्डने
pratyakṣānumānaśabdakhaṇḍane
|
प्रत्यक्षानुमानशब्दखण्डनानि
pratyakṣānumānaśabdakhaṇḍanāni
|
Accusative |
प्रत्यक्षानुमानशब्दखण्डनम्
pratyakṣānumānaśabdakhaṇḍanam
|
प्रत्यक्षानुमानशब्दखण्डने
pratyakṣānumānaśabdakhaṇḍane
|
प्रत्यक्षानुमानशब्दखण्डनानि
pratyakṣānumānaśabdakhaṇḍanāni
|
Instrumental |
प्रत्यक्षानुमानशब्दखण्डनेन
pratyakṣānumānaśabdakhaṇḍanena
|
प्रत्यक्षानुमानशब्दखण्डनाभ्याम्
pratyakṣānumānaśabdakhaṇḍanābhyām
|
प्रत्यक्षानुमानशब्दखण्डनैः
pratyakṣānumānaśabdakhaṇḍanaiḥ
|
Dative |
प्रत्यक्षानुमानशब्दखण्डनाय
pratyakṣānumānaśabdakhaṇḍanāya
|
प्रत्यक्षानुमानशब्दखण्डनाभ्याम्
pratyakṣānumānaśabdakhaṇḍanābhyām
|
प्रत्यक्षानुमानशब्दखण्डनेभ्यः
pratyakṣānumānaśabdakhaṇḍanebhyaḥ
|
Ablative |
प्रत्यक्षानुमानशब्दखण्डनात्
pratyakṣānumānaśabdakhaṇḍanāt
|
प्रत्यक्षानुमानशब्दखण्डनाभ्याम्
pratyakṣānumānaśabdakhaṇḍanābhyām
|
प्रत्यक्षानुमानशब्दखण्डनेभ्यः
pratyakṣānumānaśabdakhaṇḍanebhyaḥ
|
Genitive |
प्रत्यक्षानुमानशब्दखण्डनस्य
pratyakṣānumānaśabdakhaṇḍanasya
|
प्रत्यक्षानुमानशब्दखण्डनयोः
pratyakṣānumānaśabdakhaṇḍanayoḥ
|
प्रत्यक्षानुमानशब्दखण्डनानाम्
pratyakṣānumānaśabdakhaṇḍanānām
|
Locative |
प्रत्यक्षानुमानशब्दखण्डने
pratyakṣānumānaśabdakhaṇḍane
|
प्रत्यक्षानुमानशब्दखण्डनयोः
pratyakṣānumānaśabdakhaṇḍanayoḥ
|
प्रत्यक्षानुमानशब्दखण्डनेषु
pratyakṣānumānaśabdakhaṇḍaneṣu
|