| Singular | Dual | Plural |
Nominative |
प्रत्यक्षीकृतः
pratyakṣīkṛtaḥ
|
प्रत्यक्षीकृतौ
pratyakṣīkṛtau
|
प्रत्यक्षीकृताः
pratyakṣīkṛtāḥ
|
Vocative |
प्रत्यक्षीकृत
pratyakṣīkṛta
|
प्रत्यक्षीकृतौ
pratyakṣīkṛtau
|
प्रत्यक्षीकृताः
pratyakṣīkṛtāḥ
|
Accusative |
प्रत्यक्षीकृतम्
pratyakṣīkṛtam
|
प्रत्यक्षीकृतौ
pratyakṣīkṛtau
|
प्रत्यक्षीकृतान्
pratyakṣīkṛtān
|
Instrumental |
प्रत्यक्षीकृतेन
pratyakṣīkṛtena
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृतैः
pratyakṣīkṛtaiḥ
|
Dative |
प्रत्यक्षीकृताय
pratyakṣīkṛtāya
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृतेभ्यः
pratyakṣīkṛtebhyaḥ
|
Ablative |
प्रत्यक्षीकृतात्
pratyakṣīkṛtāt
|
प्रत्यक्षीकृताभ्याम्
pratyakṣīkṛtābhyām
|
प्रत्यक्षीकृतेभ्यः
pratyakṣīkṛtebhyaḥ
|
Genitive |
प्रत्यक्षीकृतस्य
pratyakṣīkṛtasya
|
प्रत्यक्षीकृतयोः
pratyakṣīkṛtayoḥ
|
प्रत्यक्षीकृतानाम्
pratyakṣīkṛtānām
|
Locative |
प्रत्यक्षीकृते
pratyakṣīkṛte
|
प्रत्यक्षीकृतयोः
pratyakṣīkṛtayoḥ
|
प्रत्यक्षीकृतेषु
pratyakṣīkṛteṣu
|