Sanskrit tools

Sanskrit declension


Declension of अप्रजन aprajana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रजनः aprajanaḥ
अप्रजनौ aprajanau
अप्रजनाः aprajanāḥ
Vocative अप्रजन aprajana
अप्रजनौ aprajanau
अप्रजनाः aprajanāḥ
Accusative अप्रजनम् aprajanam
अप्रजनौ aprajanau
अप्रजनान् aprajanān
Instrumental अप्रजनेन aprajanena
अप्रजनाभ्याम् aprajanābhyām
अप्रजनैः aprajanaiḥ
Dative अप्रजनाय aprajanāya
अप्रजनाभ्याम् aprajanābhyām
अप्रजनेभ्यः aprajanebhyaḥ
Ablative अप्रजनात् aprajanāt
अप्रजनाभ्याम् aprajanābhyām
अप्रजनेभ्यः aprajanebhyaḥ
Genitive अप्रजनस्य aprajanasya
अप्रजनयोः aprajanayoḥ
अप्रजनानाम् aprajanānām
Locative अप्रजने aprajane
अप्रजनयोः aprajanayoḥ
अप्रजनेषु aprajaneṣu