Sanskrit tools

Sanskrit declension


Declension of प्रभाकराह्निक prabhākarāhnika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाकराह्निकम् prabhākarāhnikam
प्रभाकराह्निके prabhākarāhnike
प्रभाकराह्निकानि prabhākarāhnikāni
Vocative प्रभाकराह्निक prabhākarāhnika
प्रभाकराह्निके prabhākarāhnike
प्रभाकराह्निकानि prabhākarāhnikāni
Accusative प्रभाकराह्निकम् prabhākarāhnikam
प्रभाकराह्निके prabhākarāhnike
प्रभाकराह्निकानि prabhākarāhnikāni
Instrumental प्रभाकराह्निकेन prabhākarāhnikena
प्रभाकराह्निकाभ्याम् prabhākarāhnikābhyām
प्रभाकराह्निकैः prabhākarāhnikaiḥ
Dative प्रभाकराह्निकाय prabhākarāhnikāya
प्रभाकराह्निकाभ्याम् prabhākarāhnikābhyām
प्रभाकराह्निकेभ्यः prabhākarāhnikebhyaḥ
Ablative प्रभाकराह्निकात् prabhākarāhnikāt
प्रभाकराह्निकाभ्याम् prabhākarāhnikābhyām
प्रभाकराह्निकेभ्यः prabhākarāhnikebhyaḥ
Genitive प्रभाकराह्निकस्य prabhākarāhnikasya
प्रभाकराह्निकयोः prabhākarāhnikayoḥ
प्रभाकराह्निकानाम् prabhākarāhnikānām
Locative प्रभाकराह्निके prabhākarāhnike
प्रभाकराह्निकयोः prabhākarāhnikayoḥ
प्रभाकराह्निकेषु prabhākarāhnikeṣu