| Singular | Dual | Plural |
Nominative |
प्रभाकराह्निकम्
prabhākarāhnikam
|
प्रभाकराह्निके
prabhākarāhnike
|
प्रभाकराह्निकानि
prabhākarāhnikāni
|
Vocative |
प्रभाकराह्निक
prabhākarāhnika
|
प्रभाकराह्निके
prabhākarāhnike
|
प्रभाकराह्निकानि
prabhākarāhnikāni
|
Accusative |
प्रभाकराह्निकम्
prabhākarāhnikam
|
प्रभाकराह्निके
prabhākarāhnike
|
प्रभाकराह्निकानि
prabhākarāhnikāni
|
Instrumental |
प्रभाकराह्निकेन
prabhākarāhnikena
|
प्रभाकराह्निकाभ्याम्
prabhākarāhnikābhyām
|
प्रभाकराह्निकैः
prabhākarāhnikaiḥ
|
Dative |
प्रभाकराह्निकाय
prabhākarāhnikāya
|
प्रभाकराह्निकाभ्याम्
prabhākarāhnikābhyām
|
प्रभाकराह्निकेभ्यः
prabhākarāhnikebhyaḥ
|
Ablative |
प्रभाकराह्निकात्
prabhākarāhnikāt
|
प्रभाकराह्निकाभ्याम्
prabhākarāhnikābhyām
|
प्रभाकराह्निकेभ्यः
prabhākarāhnikebhyaḥ
|
Genitive |
प्रभाकराह्निकस्य
prabhākarāhnikasya
|
प्रभाकराह्निकयोः
prabhākarāhnikayoḥ
|
प्रभाकराह्निकानाम्
prabhākarāhnikānām
|
Locative |
प्रभाकराह्निके
prabhākarāhnike
|
प्रभाकराह्निकयोः
prabhākarāhnikayoḥ
|
प्रभाकराह्निकेषु
prabhākarāhnikeṣu
|