Sanskrit tools

Sanskrit declension


Declension of प्रभातरल prabhātarala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातरलम् prabhātaralam
प्रभातरले prabhātarale
प्रभातरलानि prabhātaralāni
Vocative प्रभातरल prabhātarala
प्रभातरले prabhātarale
प्रभातरलानि prabhātaralāni
Accusative प्रभातरलम् prabhātaralam
प्रभातरले prabhātarale
प्रभातरलानि prabhātaralāni
Instrumental प्रभातरलेन prabhātaralena
प्रभातरलाभ्याम् prabhātaralābhyām
प्रभातरलैः prabhātaralaiḥ
Dative प्रभातरलाय prabhātaralāya
प्रभातरलाभ्याम् prabhātaralābhyām
प्रभातरलेभ्यः prabhātaralebhyaḥ
Ablative प्रभातरलात् prabhātaralāt
प्रभातरलाभ्याम् prabhātaralābhyām
प्रभातरलेभ्यः prabhātaralebhyaḥ
Genitive प्रभातरलस्य prabhātaralasya
प्रभातरलयोः prabhātaralayoḥ
प्रभातरलानाम् prabhātaralānām
Locative प्रभातरले prabhātarale
प्रभातरलयोः prabhātaralayoḥ
प्रभातरलेषु prabhātaraleṣu