| Singular | Dual | Plural |
Nominative |
प्रभातरलम्
prabhātaralam
|
प्रभातरले
prabhātarale
|
प्रभातरलानि
prabhātaralāni
|
Vocative |
प्रभातरल
prabhātarala
|
प्रभातरले
prabhātarale
|
प्रभातरलानि
prabhātaralāni
|
Accusative |
प्रभातरलम्
prabhātaralam
|
प्रभातरले
prabhātarale
|
प्रभातरलानि
prabhātaralāni
|
Instrumental |
प्रभातरलेन
prabhātaralena
|
प्रभातरलाभ्याम्
prabhātaralābhyām
|
प्रभातरलैः
prabhātaralaiḥ
|
Dative |
प्रभातरलाय
prabhātaralāya
|
प्रभातरलाभ्याम्
prabhātaralābhyām
|
प्रभातरलेभ्यः
prabhātaralebhyaḥ
|
Ablative |
प्रभातरलात्
prabhātaralāt
|
प्रभातरलाभ्याम्
prabhātaralābhyām
|
प्रभातरलेभ्यः
prabhātaralebhyaḥ
|
Genitive |
प्रभातरलस्य
prabhātaralasya
|
प्रभातरलयोः
prabhātaralayoḥ
|
प्रभातरलानाम्
prabhātaralānām
|
Locative |
प्रभातरले
prabhātarale
|
प्रभातरलयोः
prabhātaralayoḥ
|
प्रभातरलेषु
prabhātaraleṣu
|