Singular | Dual | Plural | |
Nominative |
प्रभापदशक्तिः
prabhāpadaśaktiḥ |
प्रभापदशक्ती
prabhāpadaśaktī |
प्रभापदशक्तयः
prabhāpadaśaktayaḥ |
Vocative |
प्रभापदशक्ते
prabhāpadaśakte |
प्रभापदशक्ती
prabhāpadaśaktī |
प्रभापदशक्तयः
prabhāpadaśaktayaḥ |
Accusative |
प्रभापदशक्तिम्
prabhāpadaśaktim |
प्रभापदशक्ती
prabhāpadaśaktī |
प्रभापदशक्तीः
prabhāpadaśaktīḥ |
Instrumental |
प्रभापदशक्त्या
prabhāpadaśaktyā |
प्रभापदशक्तिभ्याम्
prabhāpadaśaktibhyām |
प्रभापदशक्तिभिः
prabhāpadaśaktibhiḥ |
Dative |
प्रभापदशक्तये
prabhāpadaśaktaye प्रभापदशक्त्यै prabhāpadaśaktyai |
प्रभापदशक्तिभ्याम्
prabhāpadaśaktibhyām |
प्रभापदशक्तिभ्यः
prabhāpadaśaktibhyaḥ |
Ablative |
प्रभापदशक्तेः
prabhāpadaśakteḥ प्रभापदशक्त्याः prabhāpadaśaktyāḥ |
प्रभापदशक्तिभ्याम्
prabhāpadaśaktibhyām |
प्रभापदशक्तिभ्यः
prabhāpadaśaktibhyaḥ |
Genitive |
प्रभापदशक्तेः
prabhāpadaśakteḥ प्रभापदशक्त्याः prabhāpadaśaktyāḥ |
प्रभापदशक्त्योः
prabhāpadaśaktyoḥ |
प्रभापदशक्तीनाम्
prabhāpadaśaktīnām |
Locative |
प्रभापदशक्तौ
prabhāpadaśaktau प्रभापदशक्त्याम् prabhāpadaśaktyām |
प्रभापदशक्त्योः
prabhāpadaśaktyoḥ |
प्रभापदशक्तिषु
prabhāpadaśaktiṣu |