Sanskrit tools

Sanskrit declension


Declension of प्रभापल्लविता prabhāpallavitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभापल्लविता prabhāpallavitā
प्रभापल्लविते prabhāpallavite
प्रभापल्लविताः prabhāpallavitāḥ
Vocative प्रभापल्लविते prabhāpallavite
प्रभापल्लविते prabhāpallavite
प्रभापल्लविताः prabhāpallavitāḥ
Accusative प्रभापल्लविताम् prabhāpallavitām
प्रभापल्लविते prabhāpallavite
प्रभापल्लविताः prabhāpallavitāḥ
Instrumental प्रभापल्लवितया prabhāpallavitayā
प्रभापल्लविताभ्याम् prabhāpallavitābhyām
प्रभापल्लविताभिः prabhāpallavitābhiḥ
Dative प्रभापल्लवितायै prabhāpallavitāyai
प्रभापल्लविताभ्याम् prabhāpallavitābhyām
प्रभापल्लविताभ्यः prabhāpallavitābhyaḥ
Ablative प्रभापल्लवितायाः prabhāpallavitāyāḥ
प्रभापल्लविताभ्याम् prabhāpallavitābhyām
प्रभापल्लविताभ्यः prabhāpallavitābhyaḥ
Genitive प्रभापल्लवितायाः prabhāpallavitāyāḥ
प्रभापल्लवितयोः prabhāpallavitayoḥ
प्रभापल्लवितानाम् prabhāpallavitānām
Locative प्रभापल्लवितायाम् prabhāpallavitāyām
प्रभापल्लवितयोः prabhāpallavitayoḥ
प्रभापल्लवितासु prabhāpallavitāsu