| Singular | Dual | Plural |
Nominative |
प्रभापल्लविता
prabhāpallavitā
|
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लविताः
prabhāpallavitāḥ
|
Vocative |
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लविताः
prabhāpallavitāḥ
|
Accusative |
प्रभापल्लविताम्
prabhāpallavitām
|
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लविताः
prabhāpallavitāḥ
|
Instrumental |
प्रभापल्लवितया
prabhāpallavitayā
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लविताभिः
prabhāpallavitābhiḥ
|
Dative |
प्रभापल्लवितायै
prabhāpallavitāyai
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लविताभ्यः
prabhāpallavitābhyaḥ
|
Ablative |
प्रभापल्लवितायाः
prabhāpallavitāyāḥ
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लविताभ्यः
prabhāpallavitābhyaḥ
|
Genitive |
प्रभापल्लवितायाः
prabhāpallavitāyāḥ
|
प्रभापल्लवितयोः
prabhāpallavitayoḥ
|
प्रभापल्लवितानाम्
prabhāpallavitānām
|
Locative |
प्रभापल्लवितायाम्
prabhāpallavitāyām
|
प्रभापल्लवितयोः
prabhāpallavitayoḥ
|
प्रभापल्लवितासु
prabhāpallavitāsu
|