| Singular | Dual | Plural |
Nominative |
प्रभापल्लवितम्
prabhāpallavitam
|
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लवितानि
prabhāpallavitāni
|
Vocative |
प्रभापल्लवित
prabhāpallavita
|
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लवितानि
prabhāpallavitāni
|
Accusative |
प्रभापल्लवितम्
prabhāpallavitam
|
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लवितानि
prabhāpallavitāni
|
Instrumental |
प्रभापल्लवितेन
prabhāpallavitena
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लवितैः
prabhāpallavitaiḥ
|
Dative |
प्रभापल्लविताय
prabhāpallavitāya
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लवितेभ्यः
prabhāpallavitebhyaḥ
|
Ablative |
प्रभापल्लवितात्
prabhāpallavitāt
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लवितेभ्यः
prabhāpallavitebhyaḥ
|
Genitive |
प्रभापल्लवितस्य
prabhāpallavitasya
|
प्रभापल्लवितयोः
prabhāpallavitayoḥ
|
प्रभापल्लवितानाम्
prabhāpallavitānām
|
Locative |
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लवितयोः
prabhāpallavitayoḥ
|
प्रभापल्लवितेषु
prabhāpallaviteṣu
|