Sanskrit tools

Sanskrit declension


Declension of प्रभापाल prabhāpāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभापालः prabhāpālaḥ
प्रभापालौ prabhāpālau
प्रभापालाः prabhāpālāḥ
Vocative प्रभापाल prabhāpāla
प्रभापालौ prabhāpālau
प्रभापालाः prabhāpālāḥ
Accusative प्रभापालम् prabhāpālam
प्रभापालौ prabhāpālau
प्रभापालान् prabhāpālān
Instrumental प्रभापालेन prabhāpālena
प्रभापालाभ्याम् prabhāpālābhyām
प्रभापालैः prabhāpālaiḥ
Dative प्रभापालाय prabhāpālāya
प्रभापालाभ्याम् prabhāpālābhyām
प्रभापालेभ्यः prabhāpālebhyaḥ
Ablative प्रभापालात् prabhāpālāt
प्रभापालाभ्याम् prabhāpālābhyām
प्रभापालेभ्यः prabhāpālebhyaḥ
Genitive प्रभापालस्य prabhāpālasya
प्रभापालयोः prabhāpālayoḥ
प्रभापालानाम् prabhāpālānām
Locative प्रभापाले prabhāpāle
प्रभापालयोः prabhāpālayoḥ
प्रभापालेषु prabhāpāleṣu