| Singular | Dual | Plural |
Nominative |
प्रभापालः
prabhāpālaḥ
|
प्रभापालौ
prabhāpālau
|
प्रभापालाः
prabhāpālāḥ
|
Vocative |
प्रभापाल
prabhāpāla
|
प्रभापालौ
prabhāpālau
|
प्रभापालाः
prabhāpālāḥ
|
Accusative |
प्रभापालम्
prabhāpālam
|
प्रभापालौ
prabhāpālau
|
प्रभापालान्
prabhāpālān
|
Instrumental |
प्रभापालेन
prabhāpālena
|
प्रभापालाभ्याम्
prabhāpālābhyām
|
प्रभापालैः
prabhāpālaiḥ
|
Dative |
प्रभापालाय
prabhāpālāya
|
प्रभापालाभ्याम्
prabhāpālābhyām
|
प्रभापालेभ्यः
prabhāpālebhyaḥ
|
Ablative |
प्रभापालात्
prabhāpālāt
|
प्रभापालाभ्याम्
prabhāpālābhyām
|
प्रभापालेभ्यः
prabhāpālebhyaḥ
|
Genitive |
प्रभापालस्य
prabhāpālasya
|
प्रभापालयोः
prabhāpālayoḥ
|
प्रभापालानाम्
prabhāpālānām
|
Locative |
प्रभापाले
prabhāpāle
|
प्रभापालयोः
prabhāpālayoḥ
|
प्रभापालेषु
prabhāpāleṣu
|