| Singular | Dual | Plural |
Nominative |
प्रभाप्ररोहः
prabhāprarohaḥ
|
प्रभाप्ररोहौ
prabhāprarohau
|
प्रभाप्ररोहाः
prabhāprarohāḥ
|
Vocative |
प्रभाप्ररोह
prabhāpraroha
|
प्रभाप्ररोहौ
prabhāprarohau
|
प्रभाप्ररोहाः
prabhāprarohāḥ
|
Accusative |
प्रभाप्ररोहम्
prabhāpraroham
|
प्रभाप्ररोहौ
prabhāprarohau
|
प्रभाप्ररोहान्
prabhāprarohān
|
Instrumental |
प्रभाप्ररोहेण
prabhāpraroheṇa
|
प्रभाप्ररोहाभ्याम्
prabhāprarohābhyām
|
प्रभाप्ररोहैः
prabhāprarohaiḥ
|
Dative |
प्रभाप्ररोहाय
prabhāprarohāya
|
प्रभाप्ररोहाभ्याम्
prabhāprarohābhyām
|
प्रभाप्ररोहेभ्यः
prabhāprarohebhyaḥ
|
Ablative |
प्रभाप्ररोहात्
prabhāprarohāt
|
प्रभाप्ररोहाभ्याम्
prabhāprarohābhyām
|
प्रभाप्ररोहेभ्यः
prabhāprarohebhyaḥ
|
Genitive |
प्रभाप्ररोहस्य
prabhāprarohasya
|
प्रभाप्ररोहयोः
prabhāprarohayoḥ
|
प्रभाप्ररोहाणाम्
prabhāprarohāṇām
|
Locative |
प्रभाप्ररोहे
prabhāprarohe
|
प्रभाप्ररोहयोः
prabhāprarohayoḥ
|
प्रभाप्ररोहेषु
prabhāpraroheṣu
|