Sanskrit tools

Sanskrit declension


Declension of प्रभाप्ररोह prabhāpraroha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाप्ररोहः prabhāprarohaḥ
प्रभाप्ररोहौ prabhāprarohau
प्रभाप्ररोहाः prabhāprarohāḥ
Vocative प्रभाप्ररोह prabhāpraroha
प्रभाप्ररोहौ prabhāprarohau
प्रभाप्ररोहाः prabhāprarohāḥ
Accusative प्रभाप्ररोहम् prabhāpraroham
प्रभाप्ररोहौ prabhāprarohau
प्रभाप्ररोहान् prabhāprarohān
Instrumental प्रभाप्ररोहेण prabhāpraroheṇa
प्रभाप्ररोहाभ्याम् prabhāprarohābhyām
प्रभाप्ररोहैः prabhāprarohaiḥ
Dative प्रभाप्ररोहाय prabhāprarohāya
प्रभाप्ररोहाभ्याम् prabhāprarohābhyām
प्रभाप्ररोहेभ्यः prabhāprarohebhyaḥ
Ablative प्रभाप्ररोहात् prabhāprarohāt
प्रभाप्ररोहाभ्याम् prabhāprarohābhyām
प्रभाप्ररोहेभ्यः prabhāprarohebhyaḥ
Genitive प्रभाप्ररोहस्य prabhāprarohasya
प्रभाप्ररोहयोः prabhāprarohayoḥ
प्रभाप्ररोहाणाम् prabhāprarohāṇām
Locative प्रभाप्ररोहे prabhāprarohe
प्रभाप्ररोहयोः prabhāprarohayoḥ
प्रभाप्ररोहेषु prabhāpraroheṣu