| Singular | Dual | Plural |
Nominative |
प्रभामण्डलशोभी
prabhāmaṇḍalaśobhī
|
प्रभामण्डलशोभिनौ
prabhāmaṇḍalaśobhinau
|
प्रभामण्डलशोभिनः
prabhāmaṇḍalaśobhinaḥ
|
Vocative |
प्रभामण्डलशोभिन्
prabhāmaṇḍalaśobhin
|
प्रभामण्डलशोभिनौ
prabhāmaṇḍalaśobhinau
|
प्रभामण्डलशोभिनः
prabhāmaṇḍalaśobhinaḥ
|
Accusative |
प्रभामण्डलशोभिनम्
prabhāmaṇḍalaśobhinam
|
प्रभामण्डलशोभिनौ
prabhāmaṇḍalaśobhinau
|
प्रभामण्डलशोभिनः
prabhāmaṇḍalaśobhinaḥ
|
Instrumental |
प्रभामण्डलशोभिना
prabhāmaṇḍalaśobhinā
|
प्रभामण्डलशोभिभ्याम्
prabhāmaṇḍalaśobhibhyām
|
प्रभामण्डलशोभिभिः
prabhāmaṇḍalaśobhibhiḥ
|
Dative |
प्रभामण्डलशोभिने
prabhāmaṇḍalaśobhine
|
प्रभामण्डलशोभिभ्याम्
prabhāmaṇḍalaśobhibhyām
|
प्रभामण्डलशोभिभ्यः
prabhāmaṇḍalaśobhibhyaḥ
|
Ablative |
प्रभामण्डलशोभिनः
prabhāmaṇḍalaśobhinaḥ
|
प्रभामण्डलशोभिभ्याम्
prabhāmaṇḍalaśobhibhyām
|
प्रभामण्डलशोभिभ्यः
prabhāmaṇḍalaśobhibhyaḥ
|
Genitive |
प्रभामण्डलशोभिनः
prabhāmaṇḍalaśobhinaḥ
|
प्रभामण्डलशोभिनोः
prabhāmaṇḍalaśobhinoḥ
|
प्रभामण्डलशोभिनाम्
prabhāmaṇḍalaśobhinām
|
Locative |
प्रभामण्डलशोभिनि
prabhāmaṇḍalaśobhini
|
प्रभामण्डलशोभिनोः
prabhāmaṇḍalaśobhinoḥ
|
प्रभामण्डलशोभिषु
prabhāmaṇḍalaśobhiṣu
|