Singular | Dual | Plural | |
Nominative |
प्रभामण्डलशोभि
prabhāmaṇḍalaśobhi |
प्रभामण्डलशोभिनी
prabhāmaṇḍalaśobhinī |
प्रभामण्डलशोभीनि
prabhāmaṇḍalaśobhīni |
Vocative |
प्रभामण्डलशोभि
prabhāmaṇḍalaśobhi प्रभामण्डलशोभिन् prabhāmaṇḍalaśobhin |
प्रभामण्डलशोभिनी
prabhāmaṇḍalaśobhinī |
प्रभामण्डलशोभीनि
prabhāmaṇḍalaśobhīni |
Accusative |
प्रभामण्डलशोभि
prabhāmaṇḍalaśobhi |
प्रभामण्डलशोभिनी
prabhāmaṇḍalaśobhinī |
प्रभामण्डलशोभीनि
prabhāmaṇḍalaśobhīni |
Instrumental |
प्रभामण्डलशोभिना
prabhāmaṇḍalaśobhinā |
प्रभामण्डलशोभिभ्याम्
prabhāmaṇḍalaśobhibhyām |
प्रभामण्डलशोभिभिः
prabhāmaṇḍalaśobhibhiḥ |
Dative |
प्रभामण्डलशोभिने
prabhāmaṇḍalaśobhine |
प्रभामण्डलशोभिभ्याम्
prabhāmaṇḍalaśobhibhyām |
प्रभामण्डलशोभिभ्यः
prabhāmaṇḍalaśobhibhyaḥ |
Ablative |
प्रभामण्डलशोभिनः
prabhāmaṇḍalaśobhinaḥ |
प्रभामण्डलशोभिभ्याम्
prabhāmaṇḍalaśobhibhyām |
प्रभामण्डलशोभिभ्यः
prabhāmaṇḍalaśobhibhyaḥ |
Genitive |
प्रभामण्डलशोभिनः
prabhāmaṇḍalaśobhinaḥ |
प्रभामण्डलशोभिनोः
prabhāmaṇḍalaśobhinoḥ |
प्रभामण्डलशोभिनाम्
prabhāmaṇḍalaśobhinām |
Locative |
प्रभामण्डलशोभिनि
prabhāmaṇḍalaśobhini |
प्रभामण्डलशोभिनोः
prabhāmaṇḍalaśobhinoḥ |
प्रभामण्डलशोभिषु
prabhāmaṇḍalaśobhiṣu |