Sanskrit tools

Sanskrit declension


Declension of प्रभामण्डलशोभिन् prabhāmaṇḍalaśobhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रभामण्डलशोभी prabhāmaṇḍalaśobhī
प्रभामण्डलशोभिनौ prabhāmaṇḍalaśobhinau
प्रभामण्डलशोभिनः prabhāmaṇḍalaśobhinaḥ
Vocative प्रभामण्डलशोभिन् prabhāmaṇḍalaśobhin
प्रभामण्डलशोभिनौ prabhāmaṇḍalaśobhinau
प्रभामण्डलशोभिनः prabhāmaṇḍalaśobhinaḥ
Accusative प्रभामण्डलशोभिनम् prabhāmaṇḍalaśobhinam
प्रभामण्डलशोभिनौ prabhāmaṇḍalaśobhinau
प्रभामण्डलशोभिनः prabhāmaṇḍalaśobhinaḥ
Instrumental प्रभामण्डलशोभिना prabhāmaṇḍalaśobhinā
प्रभामण्डलशोभिभ्याम् prabhāmaṇḍalaśobhibhyām
प्रभामण्डलशोभिभिः prabhāmaṇḍalaśobhibhiḥ
Dative प्रभामण्डलशोभिने prabhāmaṇḍalaśobhine
प्रभामण्डलशोभिभ्याम् prabhāmaṇḍalaśobhibhyām
प्रभामण्डलशोभिभ्यः prabhāmaṇḍalaśobhibhyaḥ
Ablative प्रभामण्डलशोभिनः prabhāmaṇḍalaśobhinaḥ
प्रभामण्डलशोभिभ्याम् prabhāmaṇḍalaśobhibhyām
प्रभामण्डलशोभिभ्यः prabhāmaṇḍalaśobhibhyaḥ
Genitive प्रभामण्डलशोभिनः prabhāmaṇḍalaśobhinaḥ
प्रभामण्डलशोभिनोः prabhāmaṇḍalaśobhinoḥ
प्रभामण्डलशोभिनाम् prabhāmaṇḍalaśobhinām
Locative प्रभामण्डलशोभिनि prabhāmaṇḍalaśobhini
प्रभामण्डलशोभिनोः prabhāmaṇḍalaśobhinoḥ
प्रभामण्डलशोभिषु prabhāmaṇḍalaśobhiṣu