| Singular | Dual | Plural |
Nominative |
प्रभामयः
prabhāmayaḥ
|
प्रभामयौ
prabhāmayau
|
प्रभामयाः
prabhāmayāḥ
|
Vocative |
प्रभामय
prabhāmaya
|
प्रभामयौ
prabhāmayau
|
प्रभामयाः
prabhāmayāḥ
|
Accusative |
प्रभामयम्
prabhāmayam
|
प्रभामयौ
prabhāmayau
|
प्रभामयान्
prabhāmayān
|
Instrumental |
प्रभामयेण
prabhāmayeṇa
|
प्रभामयाभ्याम्
prabhāmayābhyām
|
प्रभामयैः
prabhāmayaiḥ
|
Dative |
प्रभामयाय
prabhāmayāya
|
प्रभामयाभ्याम्
prabhāmayābhyām
|
प्रभामयेभ्यः
prabhāmayebhyaḥ
|
Ablative |
प्रभामयात्
prabhāmayāt
|
प्रभामयाभ्याम्
prabhāmayābhyām
|
प्रभामयेभ्यः
prabhāmayebhyaḥ
|
Genitive |
प्रभामयस्य
prabhāmayasya
|
प्रभामययोः
prabhāmayayoḥ
|
प्रभामयाणाम्
prabhāmayāṇām
|
Locative |
प्रभामये
prabhāmaye
|
प्रभामययोः
prabhāmayayoḥ
|
प्रभामयेषु
prabhāmayeṣu
|