Singular | Dual | Plural | |
Nominative |
प्रभालेपि
prabhālepi |
प्रभालेपिनी
prabhālepinī |
प्रभालेपीनि
prabhālepīni |
Vocative |
प्रभालेपि
prabhālepi प्रभालेपिन् prabhālepin |
प्रभालेपिनी
prabhālepinī |
प्रभालेपीनि
prabhālepīni |
Accusative |
प्रभालेपि
prabhālepi |
प्रभालेपिनी
prabhālepinī |
प्रभालेपीनि
prabhālepīni |
Instrumental |
प्रभालेपिना
prabhālepinā |
प्रभालेपिभ्याम्
prabhālepibhyām |
प्रभालेपिभिः
prabhālepibhiḥ |
Dative |
प्रभालेपिने
prabhālepine |
प्रभालेपिभ्याम्
prabhālepibhyām |
प्रभालेपिभ्यः
prabhālepibhyaḥ |
Ablative |
प्रभालेपिनः
prabhālepinaḥ |
प्रभालेपिभ्याम्
prabhālepibhyām |
प्रभालेपिभ्यः
prabhālepibhyaḥ |
Genitive |
प्रभालेपिनः
prabhālepinaḥ |
प्रभालेपिनोः
prabhālepinoḥ |
प्रभालेपिनाम्
prabhālepinām |
Locative |
प्रभालेपिनि
prabhālepini |
प्रभालेपिनोः
prabhālepinoḥ |
प्रभालेपिषु
prabhālepiṣu |