| Singular | Dual | Plural |
Nominative |
प्रभावत्
prabhāvat
|
प्रभावती
prabhāvatī
|
प्रभावन्ति
prabhāvanti
|
Vocative |
प्रभावत्
prabhāvat
|
प्रभावती
prabhāvatī
|
प्रभावन्ति
prabhāvanti
|
Accusative |
प्रभावत्
prabhāvat
|
प्रभावती
prabhāvatī
|
प्रभावन्ति
prabhāvanti
|
Instrumental |
प्रभावता
prabhāvatā
|
प्रभावद्भ्याम्
prabhāvadbhyām
|
प्रभावद्भिः
prabhāvadbhiḥ
|
Dative |
प्रभावते
prabhāvate
|
प्रभावद्भ्याम्
prabhāvadbhyām
|
प्रभावद्भ्यः
prabhāvadbhyaḥ
|
Ablative |
प्रभावतः
prabhāvataḥ
|
प्रभावद्भ्याम्
prabhāvadbhyām
|
प्रभावद्भ्यः
prabhāvadbhyaḥ
|
Genitive |
प्रभावतः
prabhāvataḥ
|
प्रभावतोः
prabhāvatoḥ
|
प्रभावताम्
prabhāvatām
|
Locative |
प्रभावति
prabhāvati
|
प्रभावतोः
prabhāvatoḥ
|
प्रभावत्सु
prabhāvatsu
|