| Singular | Dual | Plural |
Nominative |
प्रभावत्परिणयः
prabhāvatpariṇayaḥ
|
प्रभावत्परिणयौ
prabhāvatpariṇayau
|
प्रभावत्परिणयाः
prabhāvatpariṇayāḥ
|
Vocative |
प्रभावत्परिणय
prabhāvatpariṇaya
|
प्रभावत्परिणयौ
prabhāvatpariṇayau
|
प्रभावत्परिणयाः
prabhāvatpariṇayāḥ
|
Accusative |
प्रभावत्परिणयम्
prabhāvatpariṇayam
|
प्रभावत्परिणयौ
prabhāvatpariṇayau
|
प्रभावत्परिणयान्
prabhāvatpariṇayān
|
Instrumental |
प्रभावत्परिणयेन
prabhāvatpariṇayena
|
प्रभावत्परिणयाभ्याम्
prabhāvatpariṇayābhyām
|
प्रभावत्परिणयैः
prabhāvatpariṇayaiḥ
|
Dative |
प्रभावत्परिणयाय
prabhāvatpariṇayāya
|
प्रभावत्परिणयाभ्याम्
prabhāvatpariṇayābhyām
|
प्रभावत्परिणयेभ्यः
prabhāvatpariṇayebhyaḥ
|
Ablative |
प्रभावत्परिणयात्
prabhāvatpariṇayāt
|
प्रभावत्परिणयाभ्याम्
prabhāvatpariṇayābhyām
|
प्रभावत्परिणयेभ्यः
prabhāvatpariṇayebhyaḥ
|
Genitive |
प्रभावत्परिणयस्य
prabhāvatpariṇayasya
|
प्रभावत्परिणययोः
prabhāvatpariṇayayoḥ
|
प्रभावत्परिणयानाम्
prabhāvatpariṇayānām
|
Locative |
प्रभावत्परिणये
prabhāvatpariṇaye
|
प्रभावत्परिणययोः
prabhāvatpariṇayayoḥ
|
प्रभावत्परिणयेषु
prabhāvatpariṇayeṣu
|