| Singular | Dual | Plural |
Nominative |
प्रभेश्वरतीर्थम्
prabheśvaratīrtham
|
प्रभेश्वरतीर्थे
prabheśvaratīrthe
|
प्रभेश्वरतीर्थानि
prabheśvaratīrthāni
|
Vocative |
प्रभेश्वरतीर्थ
prabheśvaratīrtha
|
प्रभेश्वरतीर्थे
prabheśvaratīrthe
|
प्रभेश्वरतीर्थानि
prabheśvaratīrthāni
|
Accusative |
प्रभेश्वरतीर्थम्
prabheśvaratīrtham
|
प्रभेश्वरतीर्थे
prabheśvaratīrthe
|
प्रभेश्वरतीर्थानि
prabheśvaratīrthāni
|
Instrumental |
प्रभेश्वरतीर्थेन
prabheśvaratīrthena
|
प्रभेश्वरतीर्थाभ्याम्
prabheśvaratīrthābhyām
|
प्रभेश्वरतीर्थैः
prabheśvaratīrthaiḥ
|
Dative |
प्रभेश्वरतीर्थाय
prabheśvaratīrthāya
|
प्रभेश्वरतीर्थाभ्याम्
prabheśvaratīrthābhyām
|
प्रभेश्वरतीर्थेभ्यः
prabheśvaratīrthebhyaḥ
|
Ablative |
प्रभेश्वरतीर्थात्
prabheśvaratīrthāt
|
प्रभेश्वरतीर्थाभ्याम्
prabheśvaratīrthābhyām
|
प्रभेश्वरतीर्थेभ्यः
prabheśvaratīrthebhyaḥ
|
Genitive |
प्रभेश्वरतीर्थस्य
prabheśvaratīrthasya
|
प्रभेश्वरतीर्थयोः
prabheśvaratīrthayoḥ
|
प्रभेश्वरतीर्थानाम्
prabheśvaratīrthānām
|
Locative |
प्रभेश्वरतीर्थे
prabheśvaratīrthe
|
प्रभेश्वरतीर्थयोः
prabheśvaratīrthayoḥ
|
प्रभेश्वरतीर्थेषु
prabheśvaratīrtheṣu
|