Sanskrit tools

Sanskrit declension


Declension of प्रभात prabhāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातम् prabhātam
प्रभाते prabhāte
प्रभातानि prabhātāni
Vocative प्रभात prabhāta
प्रभाते prabhāte
प्रभातानि prabhātāni
Accusative प्रभातम् prabhātam
प्रभाते prabhāte
प्रभातानि prabhātāni
Instrumental प्रभातेन prabhātena
प्रभाताभ्याम् prabhātābhyām
प्रभातैः prabhātaiḥ
Dative प्रभाताय prabhātāya
प्रभाताभ्याम् prabhātābhyām
प्रभातेभ्यः prabhātebhyaḥ
Ablative प्रभातात् prabhātāt
प्रभाताभ्याम् prabhātābhyām
प्रभातेभ्यः prabhātebhyaḥ
Genitive प्रभातस्य prabhātasya
प्रभातयोः prabhātayoḥ
प्रभातानाम् prabhātānām
Locative प्रभाते prabhāte
प्रभातयोः prabhātayoḥ
प्रभातेषु prabhāteṣu